पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः

गुरुवामनि भूरिधामनि स्फुटमुत्तुङ्गमुजङ्गम्भया । करपट्टचपेटपीडनैर्भवनस्तम्भवपूंषि पिंपति ॥८॥ दधति झुकुटीविशङ्कटं नयरोमन्थनमन्धरस्थिति। श्वसितानि किरत्करन्धमे करपर्यतनिषण्णमाननम् ॥९॥ लयलोलितपादयल्लवे रणलाभोत्सवनातितश्रुवि । अधरोपरिरोमकर्चिको करयुग्मेन बले विमृद्राति ॥१०॥ पिक्तीव हदि क्रुधार्चिषा क्षणसन्धुक्षणकाम्ययोद्धतान् । विवृतेन मुखेन रुक्मिणि दिलिपक्षोभवो नमखतः ॥११॥ विरचय सभाङ्गणदिति श्वसितम्लाषितपुष्पसंस्तराम् । बदनेन नतेन निश्चलं किमपि ध्यायति भीमभूभुजि ॥ १२ ।। करवालकरालिते करे युधि यस्यान्तककाशिणः क्षणात् । दधतेऽमणलाभशालितां त्रिजगत्ग्रासमहामनोरथाः ॥१३॥ संदसि चुवतः पृथुस्फरत्पलितश्मश्रुभिषेण यस्य सा । बहतीव सरस्वतीमुखे चललीलाञ्चितचामरश्रियम् ॥ १४ ॥ रिपुरोगभिषक् स भीष्मकः क्रमशुश्रूषितसभ्यमभ्यवाद । नयतत्त्वाविमर्शिनी शनैरशनि मोहमहागिरेमिरम् ॥१५॥ अभिमानमहार्थमूर्जितं यदुदाहारि सुवाहुना बचः । उपधित्रयशुद्धितोऽस्य किं कनकस्येव परं परीक्षणम् ॥१६॥ नयनेयधियो महीयसि प्रभुकृत्ये कृतमन्त्रतल्त्रणा ! अकथकथसंकथाः कथं प्रकृतायापि बदेयुरीहशाः ॥१७॥ तदपायमपायदर्शनादुपवास्य प्रवितीर्णचोदना । मुखर प्रेमणि संमता मतः ॥ १८ ॥82 विभ्रति for पिंपत्ति 10d;नले tor बले. 158M3 Fm for frente 166,43 अतिमानि for अभिमान 18 Ma omits trom this staza upto 27th, both inclusiva. These yerses are fragmentary. Scanning is given for the missing portion in each sterbar