पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः

इमममलिनमिच्छोच्छ्रायमापादयन्तं क्षणमपि न वियुङ्क्ते प‌क्षपातादिव श्रीः ॥ ३२ ॥ जगति गतिमदुच्चैर्निर्निवारप्रवृत्तं सकलमसकलश्रीरेकदेशोद्गतापि । शमयति शशिलेखाऽशेषदोषान्धकारं किमपि बलमलङ्घ्यं पश्य तेजस्वितायाः ॥३३॥ अपि किमिदभुदाध्ये क्रोधनाः श्यामशोचि- श्शवलितसकलाशाकाशवक्त्रैस्तनुत्रैः। निरवयत वपुंषि क्षोभितध्मायमान- प्रतिघदहनधूमश्यामलानीव वीराः ॥३४॥ प्रतिबलगजसैन्यासनगन्धानुबन्ध- प्रकटितपदास्फालितः कर्णतालैः । गुरुरणभटनादविद्यमानाबश्री- व्यजनपवनलीला कुजराः कल्पयन्तु ।। ३५ ॥ अचितथमथनेते यूयमस्पृष्टकोपा- विरमनुदितशौर्यश्रान्ति विश्राम्यतैवम् । अयमतिविकटांसो भासुरासिमाजौ सफलयतु कृतान्ताकाङ्क्षितं बाहुदण्डः ॥३६ ।। क्षितितलफलकेऽस्मिन सिन्धुसंसक्तलेखा- वलयिनि भुजवेगास्फालिनि भ्रान्तिभाजौ समहिमहिमहेमक्ष्माधरौ किं करेण त्रिभुवनजयदीक्षादीक्षितो दोलयामि ॥ ३७॥39a,M3 वियुजेत् for नियुक्त 34E,M3क्षोभितोदानभात: ior क्षोभित 353,M नासिता विधमान for विद्यमानाइव श्री 37d,M3 दब For दीक्षितो: