पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः

गणसरसि वसन्ती सान्द्रनिस्विंशधारा- सलिलसमतसितर्जातजाइयेव लक्ष्मीः । समभिलषति भूना प्लुष्टदुष्टारिसेना- बनविभवाविवृद्धं क्रोधनानां प्रतापम् ॥ २७॥ धृतधनलवलीलादुर्विदग्धोद्रतानां प्रभवति मृदुताथै तादृशां तेज एव ! द्रदिममयमयो हि भाज्यतेजोऽभिषगाद् विटिसकठिनत्वं याति कर्मण्यभावम् ॥ २८ ॥ - त्वयापि सर सुभग कुशिष्यस्येव तस्योपदिष्टाः । दुरुपयधनार्तितम्भमाजो जनस श्रुतिपथमवगाईं न क्षमाः सामवादाः ॥ २९ ।। तदलमतिविलम्ब्यालम्ब्यतां मन्युवति व्यतिकरविकरालो धीरहुंकाररौद्रः । यदमृदु यदवश्यं यत्प्रभावोर्जितं का युधि तदुपदधानाः पात्रतां यान्ति सिद्धेः ॥३०॥ गुरुभरगिरिमन्थक्षोभिताक्षोभ्यसिन्धु- व्यतिकररसयोग्यावासनावासितेष। समभिमतविमर्दा रौद्रकर्मप्रियेषु प्रसरति रममाणा तादृशेष्वव लक्ष्मीः ॥ ३१ ॥ अपि नयननिमेयोन्मेषमानं समस्ता- दपरपरिभवात लाव्यमान्यं कृतार्थम् ।27b,M3 : for Me: in M. 28b, तास्तादृशां. तेजसब for तायै 298, Mshows lacuna. M3 omits the Verse altogether; 30bM as विकराला and रौद्री. But, वहि, is mescnline, hence the changes CM प्रसङ्गो for अमादो प्रभावों 315,M: भोग्या for योरया