पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः

सुचिरसमरलाभोद्भुतसोत्कर्षहर्षः अकटामिव विधत्ते ताण्डव बाहुदण्डः ।। २१ ॥ बलनलगदपाण्डुप्रोकिरिकका- कृतिपवनसुराष्ट्रान्धेन्दवोऽपि क्रुधान्धाः । प्रलयसमयदृष्टा द्वादशाको इवैते प्रकटयितुमशेषप्लोषितेजः प्रवृत्ताः ॥ २२ ॥ नृप तदलसचिन्त्यैनीतिचिन्तान्तरायैः संकलयतु सुजस्ते भूभृतां वाञ्छितानि असहनसहरद्धा साहसैकान्तकान्ता ब्रजति न हि नृपश्रीर्दीर्घतां दीर्घसूत्रे ॥ २३ ॥ प्रकृतिविकृतिभाजो भङ्गुरागस्य भूयः छलगतिषु सहिष्णोरिवर्णाकुलस्य । सवतमिति शरीरस्येव राज्यस्य राजन् फलामिह परलोकोद्वारशुद्धः किमन्यत् ॥ २४ ॥ अति बलवति शत्रौ तुल्यशौर्योदये वा दधति समुचितत्वं नीतिचिन्तान्तराषा: बद सुनयविवक्षालक्ष्यतां तुच्छतूल- प्लवलघिमासु राजनू कोशलाः कोशलेधुः ।। १५ ।। इयमिह ननु नीतिौरुलोकस्य मावा प्रभवति विजिगीषोर्वस्तुनः कस सिद्धयै । वहति नयाविभूतेः शक्तिरसरत्वं समामिददयादि क्षात्रसुग्रं च तेजा ॥ २६ ॥2ab,M3 विपवन perhaps for शिवियतन 24a,M भूप: for भूयः a,M3 किमेत for किंमन्य 260M, संगरामे शक्तिरने