पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः

जुम्भासु प्रसममिवोत्कलस्य जिह्वा जज्वालोज्ज्वलमुखगह्वरान्तरा या । साझुद्धोर्जितजनमेजयाध्वराध्वक्रोधाग्निभ्रमितभुजङ्गविभ्रमाभूत् ॥ १८॥ अन्तास्थस्फुरदुरुमन्युवह्निसृष्टस्पष्टोष्मकथन विशोषशङ्कयेव । भीमस्त्य द्रुततरविद्भुतं निरीय स्वेदाम्भो बहु बहिरानशे शरीरम् ॥ १९ ॥ भ्रूभङ्गचकुटिविशङ्कटोमिरुच्चैरावतेप्रकटमुखावटोग्रघोषः। चुक्षोभ प्रसरदर्षवर्घकाभ्रो निगूढं सपदि समुद्रवत्समुद्रः ॥ २० ॥ अङ्गेऽङ्गे करदलिताङ्गदारुणाश्मक्षोदोघं अचुरपरस्परं प्रतीच्छन् । आश्लिक्षद् दृढधनुरापिच्छिषेच्छु क्रोधाग्निं दृद्धमिव वैरिवारणाय ॥ २१ ॥ क्रोधाने सदसि यदैव हेतिजालेर्जज्बाल ज्वलितदिगम्बरोऽम्बरीषः । नूनं तेऽनवधिविरोधमा किलाजी लाजौषा इव परिचवथुस्तदैव ॥ २२॥ मेदिन्याः करहतिजन्मनोजहार प्राग्ज्योतिर्गुरुतरगह्वरेण कङ्कः । पातालाच्छिततरशेषमोगमागां क्रोधानिक्कमशमिनी सुधामिवोचैः ॥ २३ ॥ पुस्फोर स्फुरितरुचिप्रकोष्ठमोष्ठः स्वेदाम्भालापिततनोः सितमयजस्य । अत्युग्रां जपत इव प्रकोपकृत्या निर्मातुं द्विषदभिचारमन्त्रतन्त्रम् ॥ २४॥ सस्यन्दं परिणमता निपल्य हारचोदेन क्षणकृतपाणिपेशलेन स्वेदाम्भो वपुषि पुपोष कोपवह्निकाथोस्फुटपृथुफेनकान्तिमिन्दोमा २५।। दोर्दण्डे करमलनेन धूमलेखा सोल्लासामसिलतिकामिवाश्रितस्य शिश्लेष स्वजि परिमण्डलानशोभा वौषः पर इव विस्फुरनलस्य ।। २६ ॥ दोर्दण्डे शतधनुरंसकुट्टनोत्थैः संघट्टैर्विघटितहाटकाङ्गदोऽपि क्रोधोकाकुलकपिलैर्विवृत्य पश्यन् केयूरं व्यरचयदेव दृष्टिपातैः ।। २७ ।।18a,M3 अविल for Oवोत्कल HOMराय for वराध्य d MBअंदाग्नि, for क्रोधाग्नि 19a Mfot b.MBH for et 21CM आषिच्छि सेक for अपिच्छिये d,M3 दुपमिव दैरिदारणाय for दुद० d,M3 कोपानि for sोधार्मि "23d,M3. कोपोष्मद्रम tor कोषामिम 4d, M3 नियन्ति for निर्मातुम् 26a,M3 मथनेन tor सलनेन: