पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः

जुम्माभिः स्फुट खगह्वरस्य जिह्वा ताम्बूलव्यतिकरपिङ्गला बलत्य । निर्दग्धु परबलपुञ्जमुजिहाना ज्वालेव व्यचलदमपंपावकस्य ॥ ८॥ आताम्रा सपदि सुशर्मणो मुखश्रीरालक्षि क्षुभितकपायितायताक्षी । प्रत्याप्रचलदसृक्प्रकोपकार्यकालीच पनिकचपिङ्गपङ्कजाक्षी ॥९॥ दन्ताकचकठोरघट्टनोत्थं सामर्ष वनितमधत्त भूरिधामा । क्रोधानिस्फुटतरतीब्रतापतप्तस्थूलास्थित्रुटितचटत्कृतानुकारम् ॥१०॥ पाण्ज्यस्य प्यधित पिशङ्गितोऽङ्गदानां चोदः क्षमा कठिनकराग्रकट्टितानाम् । आस्फोटैविकटत्तयांसकुम्भकूटान सैन्दूरं रज इव विक्रमद्विपस्य ॥ ११ ॥ उज्जृम्भाविकटमुखावटोत्थमौज्झीदुष्णोष्णश्वसितसमीरणं सुराष्ट्रः । सौन्दर्य ललितगुणाणिमाभिमम्लौ तेनैव प्रतिबलकीर्तिकाननानाम् ।। १२ ।। ताल्वग्रप्रतिफलितप्रतिप्रणादं क्रुद्धारमा यदकृत हुंकृतं सुकेतुः । लोकानां तदिह भयध्वज दियक्षो त्रैयक्षे वयुषि लुलोकिषां लुलाव ॥१३॥ क्ष्मापाल: क्षणधुतधूसरोष्ठभुज्झन् निश्वासश्वसनमुदुम भीष्मकाख्या कोपामिप्रणयिनि चित्त एव दग्धु संकल्यैः समुपनिनाय वैरिवर्गम् ॥ १४ ॥ भीष्मोष्मा गलितभुजद्रुमप्रसर्पभूमौधः प्रहतपृथूरुधोरघोषः। बाजेऽरुणतरतारकास्फुलिङ्गः स्फीतत्वं पवनवने प्रकोपदावा ॥१५॥ सारम्भ भुजतरुपञ्जरान्तराले किर्मीर: करपरिमर्शमादधानः । उत्ताम्यत्त्वरितमरातिदारणार्थ भूयिष्ठं मन इव मत्सरादरौत्सीत् ॥ १६ ॥ केयूरारुणदृषदां करमहारैः पिष्टानां पिहितवपुः परस्परात्रैः । उत्पातासरपिधानधूसरस्य प्रारेमे प्रलयरवेविडम्बमान्धः ॥१७॥SS,M कालीपनी Or कालपत्नी Koi M प्रकोपकार्य 18a,M3 अर्थान for तात्वन in Mr. 10aMo for in घट्टनोत्थं 14aM भूपाल: for क्षमापाल: O,M omits in the 15,M भीष्मोइ for भीष्मोमा 1la,M3 शुभित for प्यधिवः 18e,M3 उचाख for उत्ताम्यत् : Mreads format for fostaat 17b;MS परम्परा र परस्परागः 123,M3 उत्क्रमौष्ठात् for सस्थमौकीत CM उत्वात for"उत्पात, CM मालि for मामि