पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः

तनोत्यतान्तः प्रकृतिष्वसौ तथा समासु सीमानमुपायसंपदाम् । प्रकर्षमस्योशनसोऽपि शासनानयो यथा याति ययातितेजसः ॥ ३९ ॥ जयोधमेच्छासमलङ्कृतं मनो जगजिगीषा व्यवसायभूषणाम् । क्रियोर्जितत्व विभवप्रसाधनें वहत्त्यनुत्सेकविराजितां श्रियम् ॥ ४० ॥ उदारताऽनुद्धतिस्मता धृतिः शमः क्षमा दक्षिणता दया दमः । इमामसौ विश्रदमात्यसंपदं क्षिणोति शारीरविपक्षसंहतिम् ॥ ४१ ।। अनेकमेको जगदन्तरं तरन् स चिन्तितद्वादशमण्डलोदयः । वहन सह महसां महीयसां पर पर्द कामति भानुमानिव ।। ४२ ।। नियं दिशभाभियूनक्ति भूरिश करे समाश्लिष्यति नातिकर्कशैः इति प्रजा लालयते स पेशलं वधू नवोढामिव लम्भयन् धृतिम् ।। ४३॥ अभिममर्यादमुढभूभरैश्चतुर्भिरक्षोभ्यगभीरवृतिभिः । परिष्कृता राजति तस्य राजता स्थिरैरुपायैः क्षिविरणवैरिव ॥४४॥ सदस्सु दूतत्रयकार्यमार्यधीः प्रवर्त्य निर्वर्तितवासरक्रियः । भृणोति दोपरविदोषमुस्मिता गिरः स गूढाः परचक्रचारिणाम् ॥ ४५ ॥ अनल्पसत्कारसहसंयतैः सुदुर्लभप्रत्युपकारदुःखिभिः रणोत्सुकैबन्धुजनैरसूयते तदस्य सौभाग्यमभूतशात्रवम् ।। ४६ ॥ अमाधाममहेममण्डलीतरङ्गितोत्तुङ्गतुरङ्गसङ्गिमिः । युगान्तमेघौचघटाविशङ्कटां करोत्यसौ दिक्षु बलैस्तिरस्क्रियाम् ।। ४७॥ इंदं पुरे चित्रतरं च तत्र यन्नृपस्य नीचैश्चरितं चिचीपताम् । पथि प्रकाशेऽपि कुतोऽपि दृश्यते दृशां तमः सान्द्रममन्द्रतन्द्रिणः । ४८॥ अधिष्ठितं नूनमनूनधामभिः पुरं सुरैः कल्पिततन्महर्दिभिः । अभीरुता तस्य कुतोऽन्यथा तथा जयोजिते जाप्रति भूखजि त्वयि ॥४९॥39a,Mamits. ति in प्रकृतिष्यतो

43a,MS प्रिय: for लिये

403, M seems to read and for sale 460, M zende og for do 428M बनेकामे if may be oमेको 49bM bae : fort in MB