पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः

नयानुगा धीरधियो धुरन्धरा विचारिणवारचरिष्णुचक्षुषः अयं किमल्पोपचयो भवद्विधा वदन्ति नोत्थानभवनमध यत् ॥ २८॥ इदं हि तावत् प्रथमं पृथुधुते विचार्यतामार्य निजेन येतसा । किम कचित् कृष्टधनुर्वरोष्मणः तव प्रतापय भवेदगोचरम् ॥ २९॥ महाप्रभावप्रभवस्य तस्य ते ज्वलत्स्यविच्छित्ति पराक्रमानले । विदग्ध निर्दग्धुमिहात्मनः कुलं विपक्षपक्षे समभावि भूभृता ॥३०॥ समृद्धिभूरस्ति निरस्तदुर्गतिः प्रजेश देशह दिशि यक्षरक्षिणः | जगाम सत्कौशल कोशला इति प्रजासु यः प्राज्यजनः प्रकाशताम् ।। ३१ ॥ श्रियः पदं तत्र दुरासदं परैरमाय निर्माय पुरूपमा पुरम् । विजृम्भते विश्रदकम्प्रसेनतां प्रसेनजिजातमहा महीपतिः ॥ ३२ ॥ अनश्चरेणेश्वरभूतिभागिना क्षमाभूता संभृतवाहिनीश्रिया । प्रमामुभाभ्यां भजते दिगुत्तरा प्रसाधिता तेन हिमाचलेन च ॥ ३३ ॥ खके मुकर्माथ परे परन्तपो निरन्तरायं स न वेद नान्तरम् । विपत्यो युत्तरपण्डितं नरं त्यजन्ति सिंह हरिणाङ्गना इव ॥ ३४॥ मनोरथं धर्म्यमिवानघाः श्रियः सहस्रनेत्रं दिवि देवता इव । उपासते तं सुमगज प्रजाः क्षपापति व्योमनि तारका इव ॥ ३५ ॥ श्रितेन्द शुद्धिं परिपूरिता सभा नृपेण सा तयशसेव दिक्तटी। चकास्ति लावण्यमयामृतम्रता शरल्लियामेव तुपाररोचिषा ।। ३६ ॥ गुणायतैरायतिवेदिभिः समं समैरमात्यैरवमत्य दुर्मतीन् । नयत्यसौ मण्डलचिन्तया दिनं प्रवृत्तषागुण्यकथोऽकथंकथः ॥ ३७ ।। विमर्शसिद्धाजनरजनोज्ज्वलं निवेश्य मार्गेषु विचारलोचनम् । पदे पढे कण्टकसङ्कला भुवो निमाष्टर्यसौ नीतिमयेन हेतिना ॥ ३८॥282,M3 565 for 29b,M3.निवार्यताम् for विचार्यताम् AGe,M3 विदग्धधी for विदग्ध निर्दग्ध 2bME रमाद for रमाय Ssaliws अनश्वरेणश्वर for अन्नम्वरेणेवर 34b,M जोन्तरम् M नान्तरम् for नोत्तरम् BUM अनपश्रियः M. अनघाः शिवः