पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः

उदस्तमेकं चरणाब्जमासने दधानमृत्तानवलोच्छ्व सच्छवि । नखांशुचित्रीकृतसभ्यभूमिना भुजेन संभावितजानुमण्डलम् ॥ १८॥ (इति नवभिः कुलकम् ) अरुद्धमार्गः प्रतिहारवेदिना पुरः परागत्य स मेदिनीपतेः । विधाय लोलाञ्जलिदन्तुरं शिरः कृतप्रणामो निषसाद भूतले ।।१९।। प्रकाशितप्रेम नृपः प्रसेदिवान् सिषेच तस्मिन् स विलोचनामृतम् । भवन्ति ते भाजनमर्थसंपदां विदन्ति ये भृत्यजनानुरञ्जनम् ॥ २० ॥ स तत्र विश्वस्ततया सभासदां विविक्तवाच्यामपि चारभारतीम् । समक्षमाकर्णयितुं प्रचक्रमे रहो हि तद्यत्र न सन्त्यसंस्तुताः ॥२१॥ विभाव्य दीपप्रतिभामा समां स भूभुजोत्सृष्टचलाक्षिचोदितः । द्विषत्क्रियाचारविचारचारुधीरुदाहरत्सूचितसंगरा गिरः ॥२२॥ धियैव निर्णीतनिगूढकर्मणां भवादृशां पार्थिव वेद्यमस्ति किम् । असौ ममापत्रपता तथापि यन्नयामि वाचः पुनरुक्तवाच्यताम् ॥ २३ ॥ निवृत्तशाम्योत्तरमस्खलन्मनो वचो हि वाच्यं हितमायती चरैः । स्वतः प्रमाणं परतस्तु भूपतेः स्वतन्त्रवृत्ता विधयो विधेरिव ॥ २४ ॥ तथापि कालोचितमस्य कर्मणः करोमि पृथ्वीश पुरः प्रबोधनम् । विचित्रचिन्ताचलचेतसं पदे हितैषिणो हि स्मरयेयुरीश्वरम् ॥२५॥ समाश्रितं शाश्वतयानपात्रतां श्रियामनारुह्य निकेतनं वरम् विगाहते यः क्षुभितं परार्णवः स तद्वलौधेन निरस्य हीयते ॥२६॥ चलेष्ववश्येषु विरुद्धवृत्तिषु प्रयोज्य वीर्येण गुणेषु पट्स्वपि। नृपश्चिरं चित्तमिवेन्द्रियेष्वथो निरूपणीयं मुनिवन्निरूपयेत् ।। २७ ।।18c,M3 सारीकल्प for चित्रीकूल्स 915 M TIRI GO W written one above the other: -230MH यतोपि for तथापि 24a,M शाठयावर overlaps साठवत, the former not being Inikad CM3 स्वतः for अत: 2507M३ विभिन्न for विचित्र 26c,M दीयते for हीयते. 2744 दव्यु for चलेषु