पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः।

अथोत्तराशानृपमण्डलक्रियाविचारहेतोः प्रहितो हितक्रियम् । कदाचिदेनं समये सभासदं प्रतीपमाप प्रणिधिः प्रजापतिम् ॥ १॥ प्रजाः श्रियोऽर्थान् प्रकृतीरशेषतो रिपोरनिश्चित्य न स न्यवर्तत । प्रभुष्वियं सानृणतानुजीविनां भवन्ति यद्वस्तुषु तत्ववेदिनः ॥३॥ न यस्य लोकान्तरदीपनैश्चरैः प्रपूर्यते चालितलक्ष्म मण्डलम् । महाकरैस्त्यक्षतनुः स तेजसा क नाम काले मतिमान् भवेदिनः ॥३॥ परेण पुंसा परमं समास्थिता नृपप्रसादप्रभवप्रभा समा। अगाहि तेनावितथार्थवेदिना समाधिनेवानुमता मतिर्मुनेः ॥ ४॥ करालकेयूरविटङ्कमण्डलीनिविष्टरलद्युतिपुञ्जपिञ्जरैः । ज्वलत्प्रतापज्वलनैरिव द्युतिं बभार या भूमिसुजां भुजदुमैः ॥५॥ विना युगान्तं युगपत् स्थितिं यदि ब्रजेत्सुमेरोः शिखरेषु भास्वताम् । ततिस्तदाष्टापदविष्टरस्थिता तुलामियाद्यत्र नरेन्द्रमण्डली ॥६॥ उरःकवाटैर्विकटैर्महीभुजां परस्पराश्लेषविशेषशालिभिः । पिधानयोगादिव मुष्णती दृशो मुमोच यस्या न गभीरता रतिम् ॥ ७॥TEN समरे for समये Bb M3 R for Té;N and M3 a.N यस्यां । यस्या 4bN भूतप्रसाद M मृतप्रसाद for सुपप्रसाद Gora बिन निविष्ट 50, NT Lot 797 TON विधान for पिधान and दूशो tor देशों स्वतेसा tor तेजसा Na गतिम् for रसिम्