पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पृथ्वीभृतः सततसन्निधिशालिशौर्य- तेजोऽङ्कुराकितभुजा इवयं प्रणेनुः ॥ ३५ ॥ जीर्णत्रुटत्पटलरन्ध्रनिविष्टबुष्टि- क्लेदार्दितच्युतिपरप्रचलत्वचोऽन्तः प्रत्यर्थिवासगृहभित्तिभुवो यदीय- भीत्येव चित्ररचितान् मुमुचुः पतीन् स्वान् ॥ ३६॥ दर्यान्धगन्धगजकुम्भकवाटकूट- संक्रान्तिनिनधनशोणितशोलशोचिः । वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस करे कृपाणः ॥ ३७॥ भद्रात्मनो दुरविरोहतनोविशाल- वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुषप्लुतगतेः परवारणस्य. दानाम्बुसैकसुभगः सततं करोऽभूत् ॥ ३८ ॥ अत्यायतैनियमकारिभिरुद्धतानां निघ्नैः‌ प्रभाभिरनपायनयैरुपायैः । शौरि जैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं वभार ॥ ३९ ॥ तेजस्विताविरहिणो लघिमानमेत्य जाड्यंश्रिताः प्रशमितायतयोऽधिदोषाः35b, N gouet for in Mood in M3, M पांशुल for पांसुल 86b,M3 हुतिपरप्रनलात्मनोऽन्तः व्युतिः । above. बे, निर्बर निभानु for Mमित्तिरचितान araN दर्षांनुसन्ध bM: for vifa: 38b,M8 धृत for कृत 396, V. FR: M3 M, Kavyaprakāśa. has दिव्यैः Mभाभि: MS प्रजामिः