पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः

अग्राहि नीव्रजविजर्जरकक्षकूट- जूटैपटापटितकाफकुलाक्षमालैः। दीक्षेव विक्षतविटङ्गकुटीकयोत- मसत्रिपुण्डकधरैर्यदरातिसौधैः ॥ ३० ॥ शोकान्धशात्रववधूनयनग्रणाल- निर्वाहितासजलासक्ततयेव यस्य शौर्यगुमः समधित द्विषतां गृहेषु शाखाशिकानिविडनीबमयीमवस्थाम् ।। ३१ ॥ खेदाविला बकुलमाकुलतान्वितेन चित्तेन चूतमतिमुक्तक मुक्तकष्टाः । शोकादशोकमवमानत्रमालिकाच त्यागे पुरां यदरियोषित आममन्त्रन् ॥ ३२ ॥ दीर्थविषद्विपशिरोविस्तैर्विशुद्ध- सम्बन्धबन्धुभिरनुबजनेच्छयेच आरोहतो नभसि यशसः सितस्य मुक्ताफलैरतिरयादुदफालि लोलैः ।। ३३ ।। खङ्गाग्रभिन्मरिपुकुञ्जरराजिकुम्भ- क्षोभादलक्षितसमुल्लसितासितश्रीः । मुक्ताफलप्रकरवृष्टिरवापतन्ती येनारिकीर्तिरतिसादरमालुलोके ॥ ३४ ॥ संघद्वजर्जरभुजाभरणारुणाश्म- अश्यत्परागपरिपांसुलमांसलांसाः ।M3 N 26TH is suggested. SObM कूट: for जूटे 31d, शाखाशिफानिचितमीनमयीमवस्थाम् . M शाखाशिका निश्चितीबमयीमधस्ताद 32a,N चकुलमाकुलभावितेन Mhas ताचितेन, ताडितेन dM आमिमिन्दर for आममन्वन 33b,N ल ब्रह्मचारिमिरतु भवारिमि