पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः

या सारे गुरुभटोटधैर्यधृति- स्वाध्यायसाधनपर प्रणवायमानम् हुङ्कारमन्तकधनुननिदुष्प्रचोध- सुप्ताहिताजगरजागरसुजगार ॥ २५ ॥ उत्तान्यमानमनुबन्धकबन्धबन्ध- स्कन्धो रन्ध्ररुधिरप्लुतिपूरदण्डैः ।। छायाविधायि धृतशौर्यगुणानुगुण्य तापं जहार सुचि यस्य यशोवितानम् ॥ २६ ॥ शूरप्रतापरविमण्डलराहुजिह्वा वैकल्यतो रिपुभिराहवदेवताभूः । प्रत्यर्थिकीर्तियमुनावललाजलान- लेखा व्यलोकि युधि यत्करबालबल्ली ॥ २७ ॥ दृोभनम्मनिपतत्करवालयष्टि- निपिष्टमौक्तिकगणोद्तधूलिलेखा येनोच्छ्वसच्छिशिररश्मिमरीचिरोचि- रुन्मीलिता नमसि कीर्तिरित व्यलोकि ॥२८॥ यः स्वङ्गनिर्दलितनिष्ठरवैरिकण्ठ- निष्ठयूतमाक्षिपदनुष्ठिततन्त्रवृत्ति आत्मप्रतापपटजालनिविष्टसूत्र- सन्तानतन्तुतुलयाऽसशिरासहस्रम् ।। २९ ।।25b, M T for : od,N दुर्धरोवनस्ता Kor दुवोक्सुप्ता -268N. उत्तम्म्यमानमनुवन्धि or the pbove Trading h, अतिसूरदा?: for सिधूरदरः -M3 रुधिरोद्भटपूरवः BAN स्वालियर CM या या छायां 7b.N & MS वैडल्यतो for वैकल्यतो M देवताभिः for देवताधूः d,Mरेखा for aai 28b,M अद्धुत for सत CN मयूखकान्ति for मरीचिरोचि a,Nउत्पनुषी for मीलिता 29b, M fare for this other is suggested: EM निषिEN विचित्र