पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः

उद्दाममन्मथमहेभविकीर्णशीर्ण- खेलस्खलत्स्फुटविशृङ्खलशृङ्खलश्रीः ॥१४॥ आमुक्तमौक्तिककरालतलेषु यस्या- मत्यन्तहारिषु हरिमणिकुट्टिमेषु । हिण्डीरपिण्डपरिपाण्डुतडागतोय- तप्रकर्षरभसाः पतगा निपेतुः ॥ १५ ॥ यत्रोपभोगभवनेषु विलासिनीनां हेलाविमुक्तपरिकुण्डलिताकृतीनि । दामानि बभ्रुरभितो मणिमेखलानां कन्दर्पकूबरिपरिच्युतचक्रलीलाम् ॥ १६ ॥ नीलाभ्रकाननकरालतमालवल्ली- राकाशदिग्द्विरददाननदीरदीनाः या साधु सौधपरिपाण्डरपुण्डरीक- पण्डालिनीरवहताऽगुरुधूमवेणीः ॥ १७ ॥ अच्छिन्नदानजलसन्ततिसिक्तभूमि- रारूढदीर्घसुद्धप्रतिमाननैर्या। नीचैरगम्यगतिमुन्नतिमाश्रयद्भि- र्भेजे गृहैर्जयगजैरिव राजलक्ष्मीः ॥ १८ ॥ या सप्तसप्तिरथसप्तिभिराकृतीनां ज्योतीरसोपलभुवि प्रतिविम्बितानाम् आलोकलेन बलमानबृहत्तुरङ्ग- शङ्कैः स्वघोषघटया बिभरांबभूवे ॥१९॥TOL.Nofii lor faget BMB fueria for sfocated in M.. का मनुः for बभ्रुः in M. d, चकलीना tor oलीस 188N: lors 19bIN प्रतिफेलुषी and MB प्रतिकेलुरासां. for प्रतिनिन्दितानाम् ON वहमानवृहत्तरजीशकै Mबडुमानवस्तुरखाराकैः TRA NAREERATE