पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ४ ।]
६७
लावाणकलश्चकः ३ ।

ततो विमनसा राज्ञा भूयोऽप्येतेन सा सुता । दत्तान्यस्मै चूषायाभूत्सोऽपि तद्वयपद्यत ॥ २६३

तयाच्च यदान्येऽपि नृपा वाञ्छन्ति नैव ताम् । तदा सेनापतिं गजा निजमेवं सभादिशत् ॥ २६४

इतो देशात्त्वयैकैकः क्रमादेकैकतो गृहात्। पुमान्प्रत्यहमायो ब्राह्मणः क्षत्रियोऽथवा ॥ २६९

आनीय च प्रवेश्योऽन्न रात्रौ मत्पुत्रिकागृहे । पश्याभोऽत्र त्रिपद्यन्ते कियन्तोऽत्र कियच्चिरम ॥ २६६

उत्तरिष्यति यश्च(त्र सोऽस्या भर्ता भविष्यति । गतिः शक्या परिच्छेरै न द्रुतविधेर्विधेः ॥ २६७

इति सेनापती राज्ञा समादिष्टो दिने दिने । वारक्रमेण गेहेभ्यो नयत्येव नाशनिः ॥ २६८

एवं च तत्र यातानि क्षयं नरशतान्यपि । मम चाकृतपुण्याया एफः पुत्रोऽत्र वर्तते ॥ २६९

तस्य वारोऽद्य संप्राप्तस्तत्र गन्तुं विपत्तये । तदभावे भाः कार्यं प्रातरग्निप्रवेशनम् ॥ २७०

तज्जीबन्ती स्वहस्तेन तुभ्यं गुणवते गृहम, । ददामि सर्वं येन स्यां न पुनर्मुःखभागिनी ॥ २७१

एवमुक्तवतीं धीरतामवोचद्दृषकः। यघमव तर्हि स्वं मा स्म विद्युद्धसां कृथाः ॥ २७२

अहं तत्राद्य गच्छामि जीवस्वेकमुतस्तव । किमेतं घातयामीति कृपा ते मयि मा च भूत् ॥ २७३

सिद्धियोगाद्धि नास्त्येव' भयं तत्र गतस्य मे । एवं विदूषकेणोवता श्राणी सा जगाद तम् ॥ २७४

ती. पुण्यैर्ममायात: कोऽपि देधो भवानिह । तत्प्राणान्देहि नः पुत्र कुशलं च तथात्मनि ॥ २७५

एवं तया सोऽनुमतः साथै राजसुतगृह्म । सेनापतिमिथुन्नम चिंककरेण वनं ययौ ॥ २७६

तत्रापश्यतृपसुतां तां यौवनमदोद्धताम । लतामनुचितम्कीतपुष्पभारानगतामिव ॥ २७७

ततो निशायां शयने राजपुत्र्या तयाश्रिते । ध्यातोपनतमानेयं व्रतं विप्रकर्षेण सः ॥ २७८

वासवेश्मनि तत्रासीग्रदेव विदूषकः । पदग्रामि ताघको हन्ति मगनलेति चिन्तयन् ॥ २७९

प्रसुते च जने क्षिप्रादपायूतकपाटफम । स द्वारदेशादायान्तं घोरं राक्षसमैक्षत ॥ २८०

स च द्वारि स्थितस्तत्र नभसो वासकान्तरे । भुकं नरशतकाण्डयमदण्डं न्यवेशयत् ॥ २८१

विदूषकश्च चिच्छेद धाधिना तस्य तं क्रुधा । एकत्रप्रहारेण वा सपदि रक्षसः ॥ २८२

छिन्नबाहुः पलाश्याशु जगाम स भिशायरः । भूयोऽनागगनचैत्र नरसत्वोत्कर्षभीतितः ॥ २८३

प्रवृद्धा वीक्ष्य पतितं रक्षोवाढू नृपात्मज्ञा । भीता च आहर्षी च विस्मिता च बभूव सा ॥ २८४

प्रातश्च द्दशे राज्ञ देवसेनेन तत्र सः। खसुतान्तःपुरद्वारि स्थिताश्छिन्नरयुते भुजः ॥ २८५

इतः प्रभृति नेहुन्थे: प्रचेष्टत्रयं नरैरिति । दत्तो विदूषकेणेघ सुदीर्घः परिभ्रर्गलः ॥ २८६

ततो दिव्यप्रभावाय तस्मै प्रीतः स पार्थिवः चिणकाय नमणें न दद् विभवोत्तरभ ॥ २८७

ततस्तया समं तत्र कान्तथा स विंद्रप्रक । तस्यै दिशनि कतिचिद्धश्रयेव संपद ॥ २८८

एकस्मिश्च दिने सुप्तां राजपुत्रीं विहाथ साधू । म तसः प्रययै र मां भद्रां प्रति सस्वरः ॥ २८९

जपुत्री च सा प्रातस्लीमदुःखिता । आमीदवासिना पिश्रा प्रय(बर्तनाशश्च ॥ २९०

कोऽपि गच्छन्नहर क्रमात्प्रप पिक: पूर्वाम्बुधेर्दुश्श्यां नगरीं ताम्रलिप्तिकाशं ॥ २९१

Tत्र चक्रे स केशषि वणिजा सह संगतिम् । स्कन्दासाभिघातेन पारयासता ॥ २९२

नैव सह सोऽनपतदीयधनसंभृत। अनपात्रं मगध प्रतऽऽधिर्वमा ॥ २९३

[तः समुद्रमथ तानपात्रमुषगम् । अकस्माद्य४४ च्यांमश्च कांचन ॥ २९४

अचतेऽप्यर्णवे रौंदा न विचचाल तत । सदा स वणिगर्त: सन्स्कन्दासोऽब्रवीदिदम् ॥ २९५

ो मोचयति संरुद्धमिदं प्रवहणं भम । तस्मै निजधनञ्च च स्धर्न च ददाम्यहम् ॥ २५६

(कृत्वैव जगदैवं धीरचेता विदूषकः । अहमत्रावनीर्यादिचिनोम्यम्बुधेर्जलम् ॥ २५७

णञ्च मोचयाम्येत ,द्र प्रथहणं तव । यूयं ‘चार्थवश्रघभै वद्ध मां पाशरभिः ॥ २९८

भभुक्ते च प्रवहणं तरणं चारिमध्यतः उद्योऽसि शुभाभिरघलबनरज्जुभिः ॥ २९९

थेति तेन वणिजा तद्वचस्यभिभन्तेि । बबन्धुः कर्णधरं रक्षुब्धम कक्षयोः ॥ ३००

दुद्धोऽवततरैव वारिधौ स त्रिदुषकः । न जास्ववसरे प्राप्ते सधवानधर्मादिति ॥ ३०१