पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ४ ।]
६९
लावाणकलम्बकः ३ ।

तदिदानीं सुहृन्मे स्वं यद् मां च स्मरिष्यसि । तदाहं खंनिधास्ये ते सिद्धये संकटेष्वपि ॥ ३४१

एवं स राक्षस मैत्रया वरयित्वा विदूषकम् । तेनाभिनन्दितवचा यमवंस्तिरोदधे ॥ ३४२

विदूषकोऽपि सानन्दमभिनन्दितविक्रमः । राजपुत्र्या तथा तत्र हृष्टतामनयन्निशाम् ॥ ३४३

प्रातश्च ज्ञातवृत्तान्तस्तुष्टस्तस्मै ददौ नृपः । विभवैः सह शौर्येकपताकामिव तां सुताम् ॥ ३४४

स तया सह तत्रासीद्रात्रीः काश्चिद्विपकः। पदस्पदममुञ्चन्या लक्ष्म्यैव गुणवद्धथा ॥ ३४५

एकदा च निशि स्वैरं ततः प्रायाप्रियोत्सुकः लब्धदिव्यरसास्वादः को हि रञ्जयेद्रसान्तरे ॥ ३४६

नगराश्च विनिर्गत्य स ते सस्मार राक्षसम् । स्मृतमात्रागतं तं च जगाद रचितानतिम् ॥ ३४७

सिद्धक्षेत्रे प्रयातव्यमुदयाद्रौ मया सर्वं । भद्राविद्याधरीहेतोरतस्त्वं तत्र भां नय ॥ ३४८

तथेत्युक्तवतस्तस्य स्कन्धमारुह्य रक्षसः। ययौ च स तया गया दुर्गमां पट्टियोजनीम् ॥ ३४९

प्रातश्च तीर्वा शीतोदागलयां मानुपैर्नदीम् । उद्याद्वैश्च प्रापत्संनिकर्पमयनतः ॥ ३५०

अयं स पर्वतः श्रीमानुदयाल्यः पुरस्तव । अत्रोपरि च नास्येव सिद्धधाम्नि गतिर्मम ॥ ३५१

इत्युक्त्वा राक्षसे तस्मिन्प्राप्तानुकं तिरोहिते । दीर्घिकां स ददशैकां रम्यां तत्र विदूषकः ॥ ३५२

वदन्त्याः स्वागतमिव भ्रमरमरगुजितैः । तस्यास्तीरे न्यपीय फुदपद्मनाश्रयः ॥ ३५३

स्त्रीणामिवात्र चापश्यत्पदपङि मुनिस्ताम् । अयं प्रियागमे भार्गस्तवेति ब्रुवतीमिव ॥ ३५४

अलक्ष्योऽयं गिरिर्मयैतदिहैव वरं क्षणभ। स्थितो भवामि पश्यामि कस्येयं पदपद्धतिः ॥ ३५५

इति चिन्तयतस्तस्य तत्र तोयार्थमाययुः । गृहीतकाश्चनघटा भव्याः सुबहवः प्रियः ॥ ३५६

वारिपूरितकुम्भाश्च ताः स पप्रच्छ यथितः । कस्येदं' मीयते तोयमिति प्रणयपेशलम् ॥ ३५७

आस्ते विद्याधरी भद्र भद्रानामत्र पर्वते । इदं नानोदकं तस्ग्रा इति ताश्च तमब्रुवन् ॥ ३५८

चित्रं धातैत्र धीराणामाधोदामकर्मणामः परितुष्यैव सा।मम भ्रष्टययुपर्योर्गिनीम् ॥ ३५९

यदेका सहसैव स्त्री तासां मध्यादुवाच तम् । महाभाग मम स्कन्धे कुम्भ अरियतामितिं ॥ ३६०

तथेति च घटे तस्याः स्कन्धोरिक्षप्ते स बुद्धिमान् । निदधे भद्रथा पूर्वं द रनडुलीययाम ॥ ३६१

उपाविशद्य तत्रैव स पुनर्दीर्घकातटे । ताश्च तज्जलमादाय ययुर्भद्रगृहैं. स्त्रियः ॥ ३६२

तत्र ताभिश्च भद्राया यात्रश्नानाम्बु दीयते । तावत्तस्यास्नदुत्सने निपपातकुलीयकम् ॥ ३६३

तद्वंश्च प्रत्यभिज्ञाय भद्र पप्रच्छ ताः सी: । हृष्टः किं कोऽपि युष्माभिरिहपूर्वः पुमानिति ॥ ३६४

दृष्ट एक युवम्गभिर्मानुषो वाषिकातटे । तेनोस्निो घटश्चर्यामिति प्रत्यब्रुवंश्च ताः ॥ ३६५

ततो भद्राश्रवीद्भीषं प्रश्नमन्नानमण्डनम । इनयत गया तं स हि भर्ता ममागतः ॥ ३६६

इत्युक्ते भद्रया गत्वा यथावस्तु निवेद्य च । ततश्च तद्वयम्याभिसत्रानिन्थे विदूषकः ॥ ३६७

याप्तश्च स ददर्शात्र भद्रां मार्गान्गुर्वीं विशF । निजयोः साम्नापिकाभित्र फलश्रियमः ॥ ३६८

सापिं हgा तमुत्थाय हर्षबाष्पाम्बुसीकरै: । तथैव बबन्धाम्य कण्ठे भुजलतस्रजम् ॥ ३६९

परस्परालिङ्गितयस्तयो; स्वेदकछलादिव । अतिपीडनतः स्नेहः सस्यन्दे चिरसंभृतः ॥ ३७०

अथोपविष्टावन्योन्यमबितृप्त विलोकनेते । उभं शतगुणीभृतामिवोत्कण्ठांशुदूवतुः ॥ ३७१

आगतोऽसि कथं भूमिमिभामिति थ भद्रया । परिपृष्टः स नरकालमुवाचेदं विदूषकः ॥ ३७२

क्षमालम्ब्य भवस्नेहमाफ प्राणसंशयान्न । सुबहूनागतोऽपीह किमन्यद्वत्रिम सुन्दरि ॥ ३७३

तच्छुत्या तस्य दृष्ट्वा तामनपेक्षितजीविताम । प्रीतिं काष्ठागतस्नेहा सा भद्रा तमभाषत ॥ ३७४

भार्यपुत्र न में कार्यं सखीभिर्न च सिद्धिभिः । स्त्री से प्राणा गुणक्रीता दासी चाहं तव प्रभो ॥ ३७५

वेदूषकततोऽवादीतर्यागच्छ मया सह । गुक्त्वा दिव्यभिमं भोगं वस्तुजायिनीं प्रिये ॥ ३७६

rथेति प्रतिपेदे सा भद्रा सपदि तद्वचः । तत्संकल्पपरिभ्रष्टा विद्यश्च तृणवन्नड़ ॥ ३७७

तस्तया समं तत्र स बिशश्रम त निशम । फुप्तोपचारस्तत्सख्या योगैश्वर्यं धिदृषकः ॥ ३७८

Iतश्च भद्रया सक्रमवतीयद्यद्रितः । सस्मार यमदंष्टं तं राक्षसं स पुनः सृती ॥ ३७९