पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

णया वामदेवामे नरवाहनदत्तस्य गमनम् । वामदेवोपदेशोन गजेन्द्रादिरसदनम् ! मन्दरदेवं प्रति यात्रा । कैलससमीपे गमनम् । देवमान्ये सह युधम् ! त्रिशीर्षगुहावृत्तम् । त्रिषीर्षगुहाप्रवेशः । कालरत्रिकोपेन नरवाहनदत्तसैन्यस्य मोहः । नरवहनदत्तक्रुता कालरत्रिस्तुतिः । कालरात्रिप्रसादः । मन्दरदेवादिभि: सह युद्धम् । नरवाह्ननदत्तस्य विजयः ।

मन्दरदेवनगरे नरवाहनदत्तस्य गमनम् । नरवाहनदत्तस्य देवभूमिविजिगीषा । नारदागमनम्। अकम्पनामे नरवाहनदत्त्स्य गमनम् । त्तत्र मन्दरदेव्यदि पन्यचकन्यमिः सह परिणयः। नरवाहनदत्तस्य कैलासे गमनम् । ततो ऋषभाद्रो गमान्म् ।तत्र नरवाहनदत्त्तमदनममुकयोरभिषेकः । तत्रैव वत्सराजाद्यगमनम् । तत्रैव सर्वेषां पानगोष्टीवर्णनम् । वत्स्यरजसय पुनहः कौशाम्व्यामागमनम् । महाभिषेकलम्बलकसमाप्तिः ।

वसन्तवर्णनम् । सुषेणाशूरसेनयोः कथा । नरवाहनदत्त्स्य दुःखप्रदर्शनम् । वत्सराजादीनां परलोकगमनव्रुत्तम् । सुरतमन्जरीवृत्त्म् । राजकन्याचण्डालकुमारयोः कथा ।राजकन्याकैवर्तककुमारयोः कथ । वणिक्कन्याचौरयोः कथा । जीमूतवाहनादीनां राज्यभ्रंशकारणानि । तारावलोककथा । सुरतमञ्जरीलम्बकसमाप्तिः। दिव्यहंसदूयस्य ब्रह्मदत्त्तभूपतेश्व्व कथा ।

विघुद्धजमुक्ताफलध्वजयोः यथा । विघुद्वजमुक्तफलध्वजयोर्युद्दादिवर्णनम् । पद्मावतीमुक्ताफलध्वजयोर्वृत्तम् । मुक्ताफलकेतुमलयध्वजयोः कथ । पद्मावतीमुक्ताफलध्वजयोर्विवाहादि । पद्मावतीलम्बकसमाप्तिः । विक्रमादित्यकथ । दिव्यकन्यकादूयहेमृगयोः कथा । मदनमञजरीखण्डकापालिकयोः कथा । डाकिनेयख्यकितवस्य कथ । िण्ठाकरालायफितवस्य कथा । कुदर्नीकपटाखयकितवकथा । कन्यकादूयव्रृत्तम् । सिंहलेश्वरदुहित्रा दिव्यकन्यादूयेन च विक्रमदित्यस्य विवाह्ः । मलयतीविक्रमदित्ययोर्वृत्तम् ।

विक्रमदित्यराग्न्या ललिङग्सेनाया वृत्तम् । भिल्लराजकन्यया मदनसुन्दर्या सह विक्रमदित्यस्य विवाहः । गजसूकरयोः कथा । कुसुमायुधकमललोचनयोः कथा ।

चन्द्रस्वमिनस्तदार्यायाष्च कथा । विक्रमदित्याष्रितस्य कस्यचिद्राजपुत्रस्य कथा । ब्रह्मणसूनोः कथा । अप्तिशर्मब्रह्मणकथा । मुलदेवशशिनोः कथा । नरवाहनदत्तचरितसमाप्तिः बृहत्कथाष्रवणादिफलम् । विषमशीलम्बकसमाप्तिः । झन्यकर्तुःप्रशस्तिः कथासरित्सागरसमाप्तिः ।