पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१।]
४९
लावणकलम्बुकः ३ ।

<oem> व दिशं जेतुं गच्छामोऽन्याश्च तत्क्रमात् । इत्थं वत्सेश्वरस्यैतां साधयामोऽखिलां भुवम् ॥ २६

गेषु चास्मासु पृथिवीमेष भूपतिः। प्राप्नुयादेव पूर्व हि दिव्या वागेवमब्रवीत् ॥ २७

मन्त्रिवृषभाद्वचो यौगन्धरायणात्। साहसं चैतदाशङ्कय रुमण्वांस्तमभाषत ॥ २८

पद्मावतीहेतोः क्रियमाणः कदाचन । दोषायास्माकमेव स्यात्तथा ह्यत्र कथां श्रुणु ॥ २९

कन्दिका नाम नगरी जाह्नवीतटे । तस्यां मौनव्रतः कश्चिदासीत्प्रव्राजकः पुरा ॥ ३०

भैक्षाशनोऽनेकपरित्रापरिवारितः । आस्त देवकुलस्यान्तर्मठिकायां कृतस्थितिः ॥ ३१

जातु भिक्षार्थमेकस्य वणिजो गृहे । स ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ॥ ३२

इतरूपां तां स कामवशगः शठः । हा हा कष्टमिति स्माह वणिजस्तस्य शृण्वतः ॥ ३३

क्षश्च ततो जगाम निलयं निजम् । ततस्तं स बणिग्गत्वा रहः पप्रच्छ विस्मयात् ॥ ३४

मकस्मात्त्वं मौनं त्यक्त्वोक्तवानिति । तच्छुत्वा वणिजं तं च परित्राडेवमब्रवीत् ॥ ३५

  • कन्या ते विवाहोऽस्या यदा भवेत् । तदा ससुतद्रस्य क्षयः स्यात्तव निश्चितम्॥ ३६

क्ष्य दुःखं मे जातं भक्तो हि मे भवान् । तेनैवमुक्तवानस्मि त्यक्त्वा मौनं भवत्कृते ॥ ३७

न्यका नक्तं मजूषायां निवेशिता । उपरि न्यस्तदीपायां गङ्गायां क्षिप्यतां त्वर ॥ ३८

तिपयैतद्गत्वा सोऽथ वणिग्भयात् । नक्तं चक्रे तथा सर्वे निर्विमर्शा हि भीरवः ॥ ३९

ऽपि तत्कालमुवाचानुचरान्निजान् । गङ्गां गच्छत तत्रान्तर्वहन्तीं यां च पश्यथ ॥ ४०

| मझुषां गुप्तमानयतेह ताम् । उद्धाटनीया न च सा श्रुतेऽप्यन्तर्धनाविति ॥ ४१

गता यावद्भङ्गां न प्राप्नुवन्ति ते । राजपुत्रः किमप्येकस्तावत्तस्यामवातरत् ॥ ४२

बाणिजा क्षिप्तां मजूषां वीक्ष्य दीपतः । भृत्यैरानाय्य सहसा कौतुकादुद्घाटयत् ॥ ४३

तः कन्यां तां हृद्योन्मादकारिणीम्। उपयेमे च गन्धर्वविधिना तां च तत्क्षणम् ॥ ४४

च गङ्गायां तथैवोर्वस्थदीपिकाम् । कृत्वा तत्याज निःक्षिप्य घोरं वानरमन्तरे ॥ ४५

मन्संप्राप्तकन्यारत्ने नृपात्मजे । आययुस्तस्य चिन्वन्तः शिष्याः प्रव्राजकस्य ते ॥ ४६

च मयूष गृहीत्वा तस्य चान्तिकम् । निन्युः प्रव्राजकस्यैनां सोऽथ हृष्टो जगाद तान् ॥ ४७

धये सत्रमादायैतामिहोपरि । अधस्तूष्णीं च युष्माभिः शयितव्यमिमां निशाम् ॥ ४८

तां स मजूषामारोप्य मठिकोपरि । स परिव्राद्विवृतवान्वाणिजन्याभिलाषुकः ॥ ४९

। निर्गत्य वानरो भीषणाकृतिः । तमभ्यधावत्स्वकृतो मूर्तिमानिव दुर्नयः ॥ ५०

शनैर्नासां नखैः कण च तक्षणम् । चिच्छेद पापस्य कपिनिग्रहज्ञ इव क्षुधा ॥५१

म स ततः परिव्राडवतीर्णवान् । यत्नस्तम्भितहासाश्च शिष्यास्तं ददृशुस्तदा ॥ ५२

व तत्सर्वं जहास सकलो जनः । ननन्द स वणिक्सा च तत्सुता प्राप्तसत्पतिः ॥ ५३

में हास्यत्वं गतः प्रव्राजकस्तथा । व्याजप्रयोगस्यासिद्धौ वयं गच्छेम जातुचित् । ॥ ५४

विरहो राज्ञो वासवदत्तया । एवं रुमण्वतोक्तः सन्नाह यौगन्धरायणः ॥ ५५

सिद्धिः स्यादनुद्योगे च निश्चितम् । राजनि व्यसनिन्येतन्नश्येदपि यथास्थितम् ॥ ५६

त्रेताख्यातिरस्माकं चान्यथा भवेत् । स्वामिसंभावनायाश्च भवेम व्यभिचारिणः ॥ ५७

राज्ञो हि प्रज्ञोपकरणं मता । सचिवः को भवेत्तेषां कृते वाप्यथवाछुते ॥ ५८

सेठंस्तु तत्पशैवार्थसाधनम् । त एव चेन्निरुत्साहः श्रियो दत्तो जलाञ्जलिः ॥ ५९

भूश्चण्डमहासेनाद्विशङ्कसे । स सपुत्रश्च देवी च वचः कुरुत एव मे ॥ ६०

धीराणां धुर्यं यौगन्धरायणम् । प्रमादशङ्किहृदयो रुमण्वान्पुनरब्रवीत् ॥ ६१

योगाय सविवेकोऽपि बाध्यते । किं पुनर्बत्सराजोऽयमत्र चैतां कथां श्रुणु ॥ ६२

स्रयो राजा मतिमतां वरः । आवस्तीति पुरी तस्य राजधानी बभूव च ' ॥ ६३

मभवद्वणिगेको महाधनः । तस्योपद्यतानन्यसदृशी दुहिता किल ॥ ६४

</poem>