पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ।] विषमशीललम्बकः १८ । १९८९ ३३४ ३३५ ३३ ३३७ ३३९ ३४० sपि यथै साकं लेखहारेण तेन सः । तं देशं यत्र सा रूपवती पितृगृहे स्थिता । भावयामास स तां रूपवतीं चिरात् । सरसयां लतसतापस्तोयदश्वतीमिव । 1 समागम्य परिणिन्ये च ते अपि । रूपवत्या वयस्ये हे पूर्वोक्ते प्रेरितस्तथा । (रागद्यङ्गारवत्यौ रूपवतीं च ताम् । आद्यापृष्टकंदर्पः स्वदेशं केसटो ययौ ।।

पि सदूतस्तद्रुत्वा रत्नपुरं ततः । संजग्मे सुमनोनङ्गवतीभ्यां बन्धुभिस्त ।

निजनिजदेशगतौ तौ रूपवतीसुमन सौ प्रिये प्राप्य । केसटकंवथ भुजनौ तस्थतुर्भागान् । इति विधुरविधातृविप्रयुक्तः पुनरपि यान्ति समागमं प्रियाभिः। अकलितगहनावधीनि दुःखान्यपि विषमाण्यवतीर्य धीरसत्वाः । तच्छीघ्रमुत्तिष्ट सखे व्रजावश्चिन्वंस्त्वमभ्याप्स्यसि जातु भार्याम् । को वेद दैवस्य गतिं मयैव मृतापि भार्याधिगता सजीवा ॥ इत्येवमाख्याय कथामनेन प्रोत्साहितश्चानुगतश्च सख्या । भ्रमन्भुवं प्रापमिमामथात्र सक्रोडमद्राक्षमहं गजेन्द्रम् ॥ उदीर्यं तेन च गजेन पुनर्निगीर्णा तामेव चित्रमवशां स्ववधूमपश्यम् । तं चिन्वतापि करिणं चिरदृष्टनष्टं दृष्टा मयाद्य सुकृतैरिह देवपादाः । एवं सस्योक्तवतो वणिक्सुतस्याथ विक्रमादित्यः । आनाय्य तां स राजा गजवधलब्ध समपेयद्वयम् । तौ च विचित्रसमागममुदितावन्योन्यकथितवृत्तान्तौ। श्रीविषमशीलसंस्तुतिमुखरमुखौ दंपती तदाभूतम् ॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके चतुर्थस्तरः। ३४१ ३४२ ३४३ ३४४ ३४५ पञ्चमस्तरङ्गः । विक्रमादित्यो राजा तस्य सहागतम्। वणिक्पुत्रस्य सुहृदं तमेवं परिपृष्टवान् । तापि जीवन्ती मया भार्येति यत्वया । उक्तं कथं तदिति नः कथ्यतां भद्र विस्तरात् । तेन राज्ञा स वणिक्सूनोः सखाब्रवीत् । कौतुकं यदि तद्देव शूयतां कथयाम्यदः ॥ आग्रहराश्यनिवासी द्विजपुत्रकः । चन्द्रस्वामीत्यहं भार्या सुरूपा चास्ति मे गृहे । मयि कार्यार्थं प्रामं पित्राक्षया गते । तां मे कापालिकोऽद्राक्षीदाय भिक्षार्थमागतः ॥ दैव सा जातज्वरा लयं व्यपद्यत । ततो मद्वन्धुभिर्नात्वा नक्तमारोपिता चिताम् ॥ व्यां चितायां च ग्रामतत्राहमागमम् । अश्रेषं च यथावृत्तं स्वजनाक्रान्तः पुरः ॥ ये चितोपान्तमागात्कापालिकश्च सः। अंसस्थत्यत्खट्वाङ्गः स्फूर्जथुमरुकाराः । पेण शमिते चिताग्नौ देव तेन सा । उदतिष्ठचितामध्यादक्षताी मदङ्गना । दाय कपाली तां सिद्ध्याङ्गुष्टानुधाविताम् । प्राद्रवल्लघु तां चाहमन्वगां सधनुःशरः ॥ Tङ्गातटे प्राप्य गुहां भूमौ निधाय तत् । खट्टाङ्गमव्रवीद्वषीदन्तःस्थे कन्यके उभे । ११ ते अपि मया नोपभुक्ते यया विना । सैषद्य हस्ते प्राप्त मे प्रतिज्ञा सिद्धिमागता । १२ भ्यां स मन्नर्थे यावद्दर्शयति ब्रुवन् । तावत्तत्तस्य खट्टी गङ्गायामहमक्षिपम् । १३ लिक भार्यों मे जिहीर्धर्न भवस्ययम् । इत्याक्षिपं च तमहं भ्रष्टखट्वाङ्गसिद्धिकम् । १४ न्सोऽथ खट्टाङ्ग पलायनपरः शठः । धनुराकृष्य काण्डेन दिग्धेन निहतो मया। १५ द्धयैकसंतोषविडम्बितशिवागमाः । पाखण्डिनः पतन्त्येवं प्रागेव पतिता अपि । १६ १७ य स्वभार्यां तामन्ये द्वे ते च कन्यके । गृहमागतवानस्मि द्त्ताश्चर्यः स्वबन्धुषु ।