पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रङ्गः ४।] विषमशीललम्बकः १८। ५८१ त्रौ च सा नभस्येकमोष्ठं कृत्वापरं भुवि । व्यात्तास्या प्राह मामीदृग्दृष्टं कापि मुखं त्वया ॥ २२ तोऽसिधेनुमाकृष्य सभ्रूभङ्गमबिभ्यता । त्वया चेद्वक्पुमान्दृष्टः कापीत्युक्ता मयापि सा ॥ २३ 7थ सौम्यवपुर्भूखा साब्रवीन्मामवैकृता । यक्षी चण्ड्यभिधानाहं तुष्टा धैर्येण चास्मि ते २४ दिदानीं मम ब्रूहि किं प्रियं करवाणि ते । एवमुक्तवतीं तां च यक्षिणीमहमभ्यधाम् । २५ रतुष्टासि चेत्सत्यं तत्कुरुष्व तथा मम । अक्लेशेन यथा तीर्थान्यदेयं निखिलान्यपि । २६ वं मयोक्ता यक्षी सा पादलेपमदान्मम । तेन तीर्थान्यहं भ्रान्तस्त्वं चेहाद्यानुधावितः । २७ मैव प्रत्यहं चाहमिहागत्याटवीभुवि । भुक्स्त्र फलान्युज्जयिनीमेत्य सेवां करोमि ते । २८ ते देवि मया राजा विज्ञनोऽन्तरमन्यत । प्रसन्नदृष्टिकथितं योग्यं मामनुयायिनम् । २९ यो मयैवं विज्ञप्तो राजा देवानयाम्यहम् । सुस्वादूनि फलानीह भुज्यन्ते प्रभुणा यदि । ३० इं भोक्ष्ये न मे किंचिदुपयुक्तं भवान्पुनः । भुङ्कां किंचित्परिश्रान्त इति राजादिशच माम् ॥ ३१ कर्कटिकां तत्र संप्राप्याहमभक्षयम् । तया चाजगरेऽभूवमहं भक्षितमात्रया । ३२

चाजगरीभूतमकस्माद्देवि मां तदा । देवो विषमशीलोऽभूत्सविषाः सविस्मयः ॥ ३३

की चात्र वेतालं भूतकेतुं समस्मरत् । प्राङ्नेत्ररोगाक्रुष्टयैव मोचयित्वा वशीकृतम् । ३४ वेतालः स्मृतायातः प्रदो रजानमब्रवीत् । किं स्मृतोऽस्मि महाराज निदेशो दीयतामिति ॥ ३५ | राजाश्रवीदेतं भद्र कर्पटिकं मम । सहसाजगीभूतं प्रापय प्रकृतिं निजाम् ॥ ३६ (लोऽभ्यवदेव नास्ति शक्तिर्ममेदृशी । शक्तयो नियता वारि वैद्युतानिं तु हन्ति किम् ॥ ३७ | राजाब्रवीतहं यामः पल्लीमिमां सखे । अतो बुध्येत भिल्लेभ्यः कोऽप्युपायः कदाचन ॥ ३८ रोच्य सवेतालो राजा पल जगाम ताम् । तत्र साभरणं दृष्ट्वा तं चौराः पर्यवारयन् । ३९ तां शरवर्षाणि तेषां पञ्चशतानि च । भूतकेतुः स वेतालो राजादेशादभक्षयत् । ४०

पलाय्य गत्वा तत्खसेनापतयेऽब्रुवन् । एकाकिकेसरी नाम ख चागारसबकः क्रुधा । ४१

स्यैकस्य च मुखादुद्धं प्रत्यभिजानतः। सेनापतिः स राजानमेत्य जग्राह पादयोः । ४२ निवेदितात्मानं प्रदं प्रत्यभिनन्द्य तम् । पृष्ट्वा च कुशलं राजा सेनापतिमभाषत । ४३ कार्पटिको भुक्त्वा फटं कर्कटिकां वने । गतोऽजगरतां तस्य युक्तिं तन्मुक्तये कुरु ॥ ४४ जवचः श्रुत्वा सेनापतिरुवाच सः । देवानुगोऽयं मपुत्रायास्मै तं दर्शयत्विति ॥ ४५ स तेन तत्पुत्रो वेतालेन सहैत्य माम् । ओषधीरसनस्येन पूर्ववन्मानुषं व्यधात् । ४६ च्छाम च ततो हृष्टा राजान्तिकं वयम् । राजा च तमुदन्तं मां पादानतमयोधयत् । ४७ किकेसरी सोऽथ भिल्लसेनापतिर्निजम् । गृहमभ्यये शजानमनैषीदस्मन्वितम् । ४८ याम च तत्तस्य सदनं शबरीवृतम् । दन्तिदन्तचितोलुङ्गभित्ति व्याघ्रच्छदच्छवि । ४९ 'सि बर्हिपिच्छानि हारा गुआफळस्रजः। मातङ्गमनिःष्यन्दो यत्र स्त्रीणां च मण्डनम् ॥ ५० बेनापतेर्भार्या परिचर्या व्यधात्स्वयम् । राज्ञो मृगमदामोदिवासा मुक्ताद्यनूकृता । ५१ भुक्तस्ततो राजा तत्र वृद्धांस्तदात्मजान् । सेनापतिं च तरुणं दृष्ट्वा तं परिपृष्टवान् । ५२ ते ममाश्चर्यमिदं तावत्वयोच्यताम् । तरुणस्त्वं त्वदीयास्तु पुत्रा वृद्धा अमी कथम् । ५३ न राज्ञा गदितः शबरेन्द्रोऽब्रवीदिदम् । महत्येषा कथा देव श्रूयतां यदि कौतुकम् । ५४ बामीति विप्रोऽहं मायापुयौ पुरावसम् । सोऽहं वनमगां जातु दार्वर्थं पितुराज्ञया । ५५ के मर्कटो मागे रुद्वातिष्ठद्बाधकृत् । आर्तेन चक्षुषा पश्यन्मागमन्यं प्रदर्शयन् ॥ ५६ 'येष मां तावत्तद्च्छामि वरं पथा । एतत्प्रद्यैमानेन पश्याम्यस्याशयं कपेः । ५७ शेच्याथ तेनाहं मार्गेण प्रस्थितोऽभवम् । स च मे मर्कटोऽग्रेऽग्रे प्रायात्पश्यन्विवृत्य माम् ॥ ५८ च दूरमारोहजम्बूवृक्षे स मर्कटः । तदपृष्ठे च लताजालघने दृष्टिमदामहम् । ५९ लयबद्धाङ्गीमपश्यंचात्र वनरीम् । एतदर्थमनेनाहमानीत इति चाविदम् ॥