पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ङ्गः ५।] पद्मावतीलम्बकः १७। ५५५ ४७ ४८ च तस्य तनुस्तत्र निजे चन्द्रपुरे पुरे । विद्याप्रभावादम्लाना तस्थौ बान्धवरक्षिता । ३५ पि मेरुध्वजस्यात्र राज्ञो देवसभे पुरे । राज्ञी सगर्भा संपद्य नन्दयामास तं पतिम् ॥ ३६ । यथा च सा रात्री जज्ञे गर्भभरालसा । तथा तथा स खोत्साहस्तस्या पतिरभूनृपः ॥ ३७ भे च समये पुत्रं सा सूते स्मार्कसंनिभम् । बालमेवोग्रमहासं कुमारमिव पार्वती । ३८ व चोत्सवः कृते न परं वसुधातले । यावन्नभस्तटेऽप्यासीद्देवप्रहतदुन्दुभौ । ३९ प्रेमागान्मुनिश्चात्र दिव्यदृक्स तपोधनः । दिद्युथा वर्धयितुं मैरुध्वजं तं पृथिवीपतिम् ॥ ४० साकं स मुनिना नाम्ना शक्रोदितेन तम् । मुक्ताफलध्वजं चक्रे पुत्रं राजा कृतोत्सवः । ४१ के गते मुनौ तस्मिस्तस्य संवरखरान्तरे । राज्ञो द्वितीयस्तनयो राश्यां तस्यामजायत । ४२ व नाम्ना स नृपतिश्चकार मलयध्वजम् । तथैव हर्षीयातेन तेनैव मुनिना सह । ४३ संयतकः सोऽपि शापात्तन्मन्त्रिणः सुतः। जज्ञे नाम पिता चास्य महाबुद्धिरिति व्यधात् । ४४ स्त सिंहशावाभाववर्धतां नृपात्मजौ । क्रमेण तेजसा सार्ध मन्त्रिपुत्रेण तेन च ॥ ४५ बथाष्टमात्रेषु वर्षेषु स तपोधनः। एत्योपनयनं चक्रे राजसून्वोस्तयोर्मुनिः ॥ ४६ के चान्यानि वर्षाणि विद्यासु च कलासु च । सहस्त्रेषु च सर्वेषु विनीयेते स्म तेन तौ। । युवानौ दृष्ट्वा तौ सर्वशस्त्रास्त्रयोधिनौ । पुत्रौ कृतिनमात्मानं मेने मेरुध्वजो नृपः । तं स्वाश्रमं गन्तुमिच्छन्तं सोऽब्रवीन्मुनिम् । अभीष्टा दक्षिणेदानीं भगवन्गृह्यतामिति । ४९ व दक्षिणाभीष्टा मम त्वत्तो महीपते । असुरान्यज्ञहन्तृन्यत्सपुत्रो मे हनिष्यसि । चिवांसमवदत्तं महर्षेि स भूपतिः। अत एवाधुना ग्राह्य भगवन्दक्षिणा त्वया । ५१ रभस्व यज्ञां त्वं तद्विनायासुराश्च ते । एष्यन्त्यहं च तत्काडं तत्रैष्यामि सपुत्रकः । ५२ कालं हि दैत्यास्ते कृत्वा दोषं छलेन वः । खमुत्पत्य निपत्याब्धौ पातालमगमन्मुने । ५३ नीं त्विन्द्रदत्तौ मे विद्यते खचरौ गजौ । ताभ्यां सह सपुत्रस्तान्प्राप्स्यामि व्योमगानपि । ५४ श्रुत्वा स मुनिस्तुष्टस्तमुवाच नराधिपम् । तर्हि त्वं यज्ञसंभारं यथायोग्यं कुरुष्व मे । ५५ दिग्विश्रुतं गत्वा तत्र यागं समारभे । प्रेषयाभि च वो दूतं शिष्यमेतं दृढव्रतम् । ५६ rतकामगोदाममहाबळखगाकृतिम् । मुक्ताफलध्वजस्यास्य भविता सैष वाहनम् ॥ ५७ क्वा स मुनिः प्रायात्स्वाश्रमं स च भूपतिः। प्राहिणोत्सर्वसंभारांस्तस्यानुपदमेव तान् ॥ ५८ धे तेन यज्ञे च मिलद्देवर्षिसंसदि । बुट्टा पातालनिलया दानवाः क्षोभमाययुः ॥ ५९ Iत्वा स मुनिः शिष्यं प्राहिणोत्तं दृढव्रतम् । शापकल्पितपक्षीन्द्ररूपं देवसभं पुरम् । प्राप्तं च तं दृष्ट्वा स्मृत्वा मुनिवचश्च सः । सज्जीचकार तैौ दिव्यौ राजा मेरुध्वजो गजै ॥ ६१ रोह तयोर्मुख्यं स काञ्चनगिरिं स्खयम् । कनीयसे च पुत्राय ददौ काञ्चनशेखरम् ॥ ६२ मतखगेन्द्रं च तं स मुक्ताफळध्वजः । आरुरोहत्तदिव्यास्त्रो बन्दिवृन्दाभिवन्दितः । ६३ ते प्रययुर्वीरास्त्रयः खेचरवाहनाः । दत्ताशिषो द्विजवरैः पुरः प्रहितसैनिकाः ॥ ६४ (नां चाश्रमं तेषां स मुनिः प्रीतमानसः । अभेद्याः सर्वशस्त्राणां भूयास्तेति वरं ददौ । ६५ ६६ वृ दानवबलं निहन्तुं यज्ञमाययौ । अभ्यधावच्च तदृष्ट्वा मेरुध्वजवडं नदत् । र्तत ततो युद्धे दैत्यानां मानुपैः सह । दैत्यास्तु मानुषान्खस्था भूतलस्थान्बबाधिरे ॥ ६७ स पक्षिवहनो दैत्यान्मुक्ताफलध्वजः । प्रधाव्य शरवर्षेण चकर्त च ममाथ च ॥ ६८ दृष्टा विइंगथं ज्वलन्तमिव तेजसा । तच्छेषाः प्राद्रवन्दैत्यास्ते नारायणशक्षिताः । ६९ । भयाञ्च पातालं सर्वं त्रैलोक्यमालिने । तत्कालं दैत्यराजाय शशंसुस्ते तथैव तत् । ७१ इङ्का इतं चरैरन्विष्य त्मवेत्य च मुक्ताफळध्वजं मर्यं मानुषाभिभवाक्षमी ॥ 5य सर्वपाताळदानवानसुरेश्वरः । वार्यमाणोऽपि शकुनैर्योदुमागात्तमाश्रमम् । ७२ (फलध्वजाद्याश्च तत्रैवावहिताः स्थिताः । तमभ्यधावन्वृथैव सबलं दानवाधिपम् । ७३ ७०