पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२ ।]
४३९
शशाङ्कवतीलम्बकः १२ ।

न तं च मित्रेण शशिना नित्यसंगतम् । सिद्धमायानृतपथं सशरीरमिवाम्बरम् ॥ २३
दयच्च तत्तस्यै प्रणम्य स्वमनीषितम् । सोऽपि साधयितुं तस्य प्रतिपेदे विहस्य तत् ॥ २४
स योगगुलिकां क्षिस्वा धूतपतिर्मुखे । मूलदेवो व्यधावृद्धब्राह्मणाकृतिमात्मनः ॥ २५
यां गुलिकां दत्त्वा मुखक्षेप्यां चकार च । सुकान्तकन्यकारूपं तं सनःश्वामिनं द्विजम् ॥ २६

  1. तं समादाय गत्वा धूर्ताधिपोऽथ सः । तत्प्रियाजनकं भूपमास्थाने तं व्यजिज्ञपत् ॥ २७

नेकोऽस्ति मे पुत्रः कन्या दूराच्च तत्कृते । मयैषा याचितानीता स च कापि गतोऽधुना ॥ २८
न्वेष्टुमहं यामि आनयामि सुतं तदेषा रक्ष्यतां त्वया । यावत्वं हि विश्वस्य रक्षिता ॥ २९
कृत्वा शशिप्रभाम्शा पभीत्या च प्रतिपद्य स भूपतिः । सुतामानाययामास यशःकेतुः ॥ ३०
। द चैतां पुत्रीमां कन्यां रक्षेः स्वमन्दिरे । स्वपार्थ एव चाहारं शय्यां चास्याः प्रकल्पयेः ॥ ३१
पित्रोक्तया निन्ये कन्यारूपस्तथेति सः । अन्तःपुरं मनःस्वामी राजपुत्र्या तया निजम् ॥ ३२
रुचि ततो याते मूलदेवे द्विजाङ्तौ । कन्यारूपः स तत्रासीन्मनःस्वामी प्रियान्तिके ॥ ३३
तां सखीप्रीतिविस्रम्भं सम्यगागताम्। एक विरक्षामां शयनीयझुठत्तनुम् ॥ ३४
} रहो राजसुतामासन्नशयनस्थितः । कन्यारूपप्रतिच्छन्नो मनःस्वामी स पृष्टवान् ॥ ३५
व्र किं पाण्डुरच्छाया क्षीयमाणा दिने दिने । कान्तपक्षवियुक्तेव दुःखितासि शशिप्रभे ॥ ३६
मे को ह्यविश्वसः स्निग्धमुग्धे सखीजने । इदानीं नैव भोक्ष्येऽहं न वदिष्यसि चेन्मम ॥ ३७
श्रुत्वा सा विनिःश्वस्य शनै राजमुताब्रवीत् । किं मे स्वय्यप्यविश्वासः श्वणु तस्सखि वाच्मि ते ॥ ३८
दहं मधूद्यानयात्रां द्रष्टुं गताभवम् । तत्रापश्यं च सुभगं कंचिद्राह्मणपुत्रकम् ॥ ३९
मुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरम् । मधुमासमिवालोकक्रीडालंकृतकाननम् ॥ ४०
पेरायितुमेते च प्रवृत्ते यावदुन्मुखे । तन्मुखेन्दुद्युतिसुधापायिनी मे विलोचने ॥ ४१
त्स्रवन्मदजलस्तत्राकस्मन्निरर्गलः । अकालकालमेघाभो गर्जन्नागान्महागजः ॥ ४२
rश्रमात्परिजने नष्टेऽहं भयविह्वला । उत्क्षिप्य विप्रपुत्रेण नीता तेनैव दूरतः ॥ ४३
एडेनानुलितेव सिक्तेव सुधया तथा । अहं तदङ्गस्पर्शन न जाने कां दशामगाम् ॥ ४४
च परिवारेण मिलितेनावशा ततः । इहानीतास्मि निक्षिप्ता स्वर्गादिव भुवस्तले ॥ ४५
प्रभृति संकल्पैस्तैस्तैः कल्पितसंगमम् । पश्यामि तं प्रबुद्धापि पार्श्वस्थं प्राणदं पतिम् ॥ ४६
। स्वप्ने च कुर्वाणं चाटून्यालोकयामि तम् । याजयन्तं हुठालां चुम्बनालिङ्गनादिभिः ॥ ४७
न प्राप्नोम्यभव्या तं नामाद्यज्ञानमोहिता । तदेवं मां हयेष प्राणेशविरहानलः ॥ ४८
वाक्सुधया तस्याः पूर्णस्खश्रवणोदरः सानन्दः स मनःस्वामी चिपकन्यावपुर्धरः ॥ ४९
र्थमानी मत्वा तं कालमात्मप्रकाशने । स्वरूपं प्रकटीचक्रे निष्कृष्य गुलिकां मुखात् ॥ ५०
द च विलोलाक्षि सोऽहमेवैष यस्त्वया । उद्याने दर्शनीतो नीतो निव्र्याजसताम् ॥ ५१
संस्तवक्षणशैशाल्यैशं तं चाप्तवानहम् । यस्यैष परिणामो मे कन्यारूपग्रहोऽभवत् ॥ ५२
त्सफलयैतां मे विसोढां विरहव्यथाम् । आत्मनश्च न तन्वङ्गि क्षमतेऽतःपरं स्मरः ॥ ५३
वन्तं सहसा प्राणेशं तं विलोक्य सा । आसीद्राजसुता क्षिप्रं स्नेहश्वर्यत्रपाकुला ॥ ५४
त्यौत्सुक्यनिर्घत्तगान्धर्वोद्वाहयोस्तयोः। प्रेम्णस्तस्य मतो यादृक्तादृशोऽभूद्रतोत्सवः ॥ ५५
सोऽत्र मनःस्वामी कृती तस्थौ द्विरूपभृत् । दिवा सुगुलिकः कन्या रात्रावगुलिकः पुमान् ॥ ५६
ऽवथ दिनेष्वत्र यशःकेतोर्महीपतेः। मृगाङ्कदत्तसंज्ञेन श्वशुर्येण निजा सुता ॥ ५७
| मृगाङ्कदलाख्या महर्लविभवोत्तरा । द्विजातये महामत्रिप्रज्ञासागरसूनवे ॥ ५८
मन्मातुलपुत्र्याः सा राजपुत्री शशिप्रभा । विवाहे मातुलगृहं तजगाम निमन्त्रिता ॥ ५९
हा सह यथै सोऽपि कन्यकापरिवारया । विप्रपुत्रो मनःस्वामी कान्तकन्यास्वरूपधृत् ॥ ६०
तं कन्यकारूपधरं मत्रिसुतोऽथ सः। दृष्ट्वा किल स्मरव्यधगाढ बाणाहतोऽभवत् ॥ ६१