पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१० ।]
४१३
शशाङ्कवतीलम्बकः १२ ।

या समं तत्र निर्भयः श्वशुरे गृहे । प्रविष्टः श्वशुराभ्यां स हर्षाङ्गुष्ठाभ्यनन्द्यत ॥ ४१
जीवन्नयं मुक्तश्चौरैरिति महोत्सवः । तेन तच्छूशुरेणाथ चक्रे मिलितबन्धुना ॥ ४२
स धनदत्तोऽत्र भुजानः श्वशुरश्रियम् । रत्नावल्या तया साकमासीत्पन्या यथासुखम् ॥ ४३
( तत्र रात्रौ च स नृशंसश्चकार यत् । कथोपरोधतः शान्तमवाच्यमपि कथ्यते ॥ ४४
सुप्तां भार्यां तां तदाभरणसंचयम् । अपह्य ततः प्रायात्स स्वदेशमळक्षितः ॥ ४५
पुरुषाः पापा इति शारिकयोदिते । त्वमिदानीं वदेत्याहराजपुत्रस्तदा शुकम् ॥ ४६
जगाद स शुको देव दुःसहसाहसाः। स्त्रियो दुश्चरिताः पापास्तथा च श्रूयतां कथा ॥ ४७
हर्षवती नाम नगरी तत्र चाभवत् । अग्रणीर्धर्मदत्ताख्यो बहुकोटीश्वरो वणिक् ॥ ४८
ताभिधाना च रूपेऽनन्यसमा सुता। बभूव तस्य वणिजः प्राणेभ्योऽप्यधिकप्रिया ॥ ४९
तेन समानाय रूपयौवनशालिने । दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥ ५०
समुद्रदत्ताय वणिक्पुत्राय साधवे । नगर्यामार्यजुष्टायां ताम्रलिप्यां निवासिने ॥ ५१
वत्सा स्वेदशस्थे पत्यौ स्वस्य पितुगृहे । स्थिता वणिक्सुता दूरात्कंचित्पुरुषमैक्षत ॥ ५२
नं सुकान्तं सा चपला मारमोहिता । गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥ ५३
भृति तेनैव सह तत्र सदा रहः । रात्रौ रात्रावर्तासौ तदेकासक्तमानसा ॥ ५४
च स कौमारः पतिस्तस्याः स्वदेशतः । आजगामात्र ततिपत्रोः प्रमोद इव मूर्तिमान् ॥ ५५
त्रे च दिने तस्मिन्सा नक्तं कृतमण्डना । मात्रानुप्रेषिता भेजे शय्याथापि न ते पतिम् ॥ ५६
तेन चालीकसुप्तं चक्रेऽन्यमानसा। पानमत्तोऽध्वखिन्नश्च सोऽपि जड़ेऽथ निद्रया ॥ ५७
सुते सर्वस्मिन्भुक्तपीते जने शनैः । संधिं भित्त्वा विवेशात्र चौरो वासगृह्यन्तरे ॥ ५८
३ तमपश्यन्तीं साप्युत्थाय वणिक्सुता । स्वजारकृतसंकेता निरगान्निधूतं ततः ॥ ५९
क्य स चौरोऽत्र विन्नितेच्छो व्यचिन्तयत् । येषामर्थे प्रविष्टोऽहं तैरेवांभरणैर्युता ॥ ६०
1 निर्गतैषा तीक्षेऽहं सा क गच्छति । इत्याकलय्य निर्गत्य स चौरस्तां वणिक्सुताम् ॥ ६१
मनु ययौ दत्तदृष्टिरलक्षितः। सापि पुष्पादिइस्तैकससंकेतसखीयुता ॥ ६२
बाढं प्रविष्टादुद्यानं नातिदूरगम् । तत्रापश्यच्च तं वृक्षे लम्बमानं स्वकामुकम् ॥ ६३
Hगतं रात्रौ लब्ध्वा नगररक्षिभिः । उल्लम्बितं चौखुब्या पाशकण्ठं मृतं स्थितम् ॥ ६४
स विह्वलद्धान्ता हा हतास्मीति वादिनी । भूमौ कृपणं विळ पन्ती रुरोद च पपात ॥ ६५
पंथ वृत्तं गतासुं निजकामुकमु । उपवेश्याङ्गरागेण पुष्पैश्चानृचकार सा ॥ ६६
श्नथ च निःसंज्ञ रागशोकार्धमानसा। उन्नमय्य मुखं यावत्तस्यार्ता परिचुम्बति ॥ ६७
तस्याः सहसा निर्जीवः परपूरुषः । वेतलानुप्रविष्टः सन्दन्तैश्चिच्छेद नासिकाम् ॥ ६८
1 विह्वला तस्मात्सव्यथापघृताप्यहो । किंस्विज्जीवेदिति हता पुनरेत्य तमैक्षत ॥ ६९
वीतबेताहुं निश्चेष्टं मृतमेव तम् । सा भीता परिभूता च चचाल रुदती शनैः॥ ७०
न्नः स्थितः सोऽथ चौरः सर्वं व्यलोकयत् । अचिन्तयच्च किमिदं पापया कृतमेतया ॥ ७१
ताशयः स्त्रीणां भीषणो घनतामसः। अन्धकूप इवागाधः पाताय गहनः परम् ॥ ७२
मियं किं नु कुर्यादिति विचिन्त्य सः। कौतुकादूरतश्चौरो भूयोऽप्यनुससार ताम् ॥ ७३
त्वा प्रविश्यैव तत्सुप्तस्थितभर्तृकम् । गृहं तदा स्वकं प्रोचैः प्ररुदत्येवमब्रवीत् ॥ ७४
ध्वमेतेन दुष्टेन मम नासिका । छिन्ना निरपराधाया भर्तृरूपेण शत्रुणा ॥ ७५
मुहुराक्रन्दं तस्याः सर्वे ससंभ्रमम् । उतिष्ठन्प्रबुध्यात्र पतिः परिजनः पिता ॥ ७६
तत्पिता दृष्ट्रा तामाद्वैच्छिन्ननासिकाम् । क्रुद्धस्तं बन्धयामास भार्याद्रोहीति तत्पतिम्॥ ७७
वाब्रवीत्किचिद्वध्यमानोऽपि मूकवत् । विपर्यस्तेषु सर्वेषु ऋण्वंसु श्वशुरादिषु ॥ ७८
त्वैव तचौरे तस्मिन्नपमृते उघु । कोलाहलेन तस्यां च व्यतीतायां क्रमान्निशि ॥ ७९