पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
]
३८३
शशाङ्कवतीलम्बकः १२ ।

यद्येन तत्त्वं जिज्ञाससे न किम् । येनेदृशानां दुःखानां न पुनर्यासि पात्रताम् ॥ ३१२
मुनिना जातमोहनिशाक्षयः । प्रबुद्धः स वणिक्पुत्रः प्रणिपत्य जगाद तम् ॥ ३१३
भगवन्नेतां तीर्थोऽहमापदम् । यथा तरेयं संसारं प्रसादं मे तथा कुरु ॥ ३१४
थतो बोधिसत्वो मलयमालिना । मुनिस्तस्मै स्वविज्ञानमुपदिश्य तिरोदधे ॥ ३१५
ली स वनं गत्वा तपोबलात् । सहेतुहेयोपादेयतत्वज्ञोऽर्दवमाप्तवान् ॥ ३१६
पाचुस्तमिन्दुकेसरिणं नृपम् । चक्रे ज्ञानोपदेशेन सपौरं मुक्तिभागिनम् ॥ ३१७
ध्यानबलिनामेति सत्यताम् । ध्यानपारमितैषोक्ता प्रज्ञापारमितां शृणु ॥ ३१८
हलद्वीपे सिंहविक्रम इत्यभूत् । आजन्सपोषिततनुः परस्वैः सर्वतो हृतैः ॥ ३१९
कालेन विरम्यैतदचिन्तयत् । परत्र कोऽभ्युपायो मे कं तत्र शरणं श्रये ॥ ३२०
शरणं शंभु शौरिमथात्र तम् । कोऽहं तयोर्ययोर्देवा मुनयोऽन्ये च सेवकाः ॥ ३२१
जन्तूनामेकः सुकृतदुष्कृते । तं चित्रगुप्तं सेवेऽहं स रक्षेन्मां स्वयुक्तितः ॥ ३२२
करोत्येको व्यापारं ब्रह्मरुद्रयोः। लिखत्युत्पुंसयति च क्षणाद्विधं करस्थितम् ॥ ३२३
तस्यैव भक्तिमारभते स्म सः । तमेवानयं तत्प्रीत्यै विप्रान्नित्यमभोजयत् ॥ ३२४
स्य चित्तं चौरस्य वीक्षितुम् । चित्रगुप्तो गृहानागादेकदातिथिरूपभृत् ॥ ३२५
मभ्यर्य भोजितं दत्तदक्षिणम् । उवाच चित्रगुप्तस्ते प्रीतोऽस्त्वित्युच्यतामिति ॥ ३२६
गुप्तस्तमवोचद्राह्मणाकृतिः । मुक्त्वा हरिहरादींस्ते चित्रगुप्तेन किं वद ॥ ३२७
प्यवादीतं तस्करः सिंहविक्रमः । किं तवानेन नार्यो मे तदन्यैर्दैवतैरिति ॥ ३२८
इपी तं चित्रगुप्तोऽब्रवीत्पुनः । तर्हि मे यदि भार्या खां ददास्येवं वदामि तत् ॥ ३२९
ष्टस्तमवादीत्सहविक्रमः । अभीष्टदैवतप्रीत्यै भार्या दत्तैव ते मया ॥ ३३०
तच्छुत्वा प्रदद्यात्मानमब्रवीत् । सैष तुष्टोऽस्मि तकि ते करवै कथ्यतामिति ॥ ३३१
धात्तं ख विशेषाहिंसहविक्रमः । भगवन्न यथा मृत्युर्भवेन्मम तथा कुरु ॥ ३३२
गुनो मृत्युः शक्यो न रक्षितुम् । तथापि तावद्युतिं ते करिष्ये तां च मे श्रुणु ॥ ३३३
नेर्दग्धः कालः वैतनिमित्ततः । कुपितेनेश्वरेणेह पुनः कार्याच निर्भतः ॥ ३३४
त्रैव श्वतो वसति तत्र सः । न जन्तून्बाधतेऽन्यानप्याज्ञया यज्ञितः प्रभोः ॥ ३३५
तमुनिः परे पूर्वाम्बुधेः स्थितः । तरङ्गिणीं नदीं तपोवने ॥ ३३६
।नाम समुत्तीर्य
क्रम्ये नीत्वा त्वां स्थापयाम्यहम् । तरङ्गिण्या इदं पारमागन्तव्यं च न त्वया ॥ ३३७
दावां मृत्युर्बाधिष्यते यदि । तदुपायं करिष्यामि परलोकागतस्य ते ॥ ३३८
गुप्तस्तं प्रहृष्टः सिंहविक्रमम् । नीत्वा वेताश्रमे तस्मिन्निधायादर्शनं ययौ ॥ ३३९
अत्रस्थं नेतुं तं सिंहविक्रमम् । काळस्तस्यास्तरङ्गिण्या इदं पारमुपाययौ ॥ ३४०
{शून्यमुपायं न यदा तदा । स तस्मै प्राहिणोद्दिव्यां स्त्रियं निर्माय मायया ॥ ३४१
तं युक्त्या वशीचक्रे विलासिनी। मोहयित्वा स्वलावण्यसंपदा सिंहविक्रमम् ॥ ३४२
बन्धुदिदृक्षाव्यपदेशतः । सतरङ्ग तरीतुं तां प्रविवेश तरङ्गिणीम् ॥ ३४३
याते तीरस्थे सिंहविक्रमे । मध्येनदि च सा चक्रे परिस्खलितमात्मनः ॥ ३४४
"णेव तारं चक्रन्द तत्र सा । वीक्षसे म्रियमाणां मामार्यपुत्र न रक्षसि ॥ ३४५
किं त्वं न पुनः सिंहविक्रमः । तच्छुत्वैववतीर्णाऽभूत्स नद्यां सिंहविक्रमः ॥ ३४६
वेगेन नीयमानेव तत्र तम् । त्रातुं तमनुगच्छन्तं तत्पारमनयत्क्षणात् ॥ ३४७
क्षेप्तपाशः कालस्तमब्रवीत् । अपायो मस्तकस्थो हि विषयप्रस्तचेतसाम् ॥ ३४८
नीतं कालेनैतं प्रमादिनम् । चित्रगुप्तोऽब्रवीदृष्ट्या प्राक्प्रसन्नो जनान्तिकम् ॥ ३४९
भुक्वे किं वा स्वर्गमितीह चेत् । पृच्छयसे प्रार्थयेथास्तत्स्वर्गवासं त्वमग्रतः ॥ ३५०