पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ से तथा । आर्पतः स एवTE( मदतष्ठविजय ॥ १३५
अवह मे । षष्ठे गृहीत्वा तद्दासी प्रवेशयति तत्र माम् ॥ १३6
कस्यान्ययोषिताम् । यात्रिकrधारेिण भार्यायाः शशिनः प्रियः ॥ १३७
धृतदारुणम् । दुःखं निगृह्य जिज्ञासुर्निश्चयं तमुवाच सः ॥ १३८
वहिअथणें । वचः श्रुतायामुरुषतुं तथा कौतूहलं मम ॥ १३९
वैशभ्यम् । प्रसीदाबहालयेऽर्थे तव झियसी क्षतिः ॥ १४०
f खमभाषत । एवमस्तु गृहाणेमं सङ्कर्ष देहि मे निजम् ॥ १४१
च बलक्षण । यावयाति । तस्या इसी तमसि भृम्भिते ॥ १४२
ऽहमिव व्रज । अहं हि पादवैकल्याद्रम्यत्र तथा सदा ॥ १४३
तद्वेपमास्थितः । तचासीत्तत्सहायौ तौ ऊष्ठं चासन्विश्तः ॥ १४४
स तद्धिया। एहीत्युक्वा शशी भार्याश्या पृष्ठेऽध्यरोप्यत ॥ १४५
र्यायास्ततोऽन्तिकम् । कुष्टिजाप्रतीक्षिष्यास्तस्यास्तङ्गृहन्तम् ॥ १४६
पेंच तां ध्रुवम् । स्वभार्यामेव निश्चित्य स वैशरथसगाञ्छशी ॥ १४७
टु एव सः। जगाम धनदेवस्य रुद्रसोमस्य "वान्तिकम् ॥ १४८
खिनो जग(द स: । हा विचिं श्नाभिपार्तियो लोल दूरान्मनोरमाः ॥ १४९
पातुं श्वभ्रापगा इव । यदेषा भूगृहस्थाषिः भाषा से कुष्टिनं गतr ॥ १५०
निति स ध्रुवम् । समदुःखबणिग्विप्रयुतस्तामन्यनिशम् ॥ १५१
ते वनं प्रति । सधपीकातलं भ्रषुभिते पथ प्रषम् ॥ १५२
या तरौ स्थिताः । आपश्यन्पान्थमगए सुप्तमेकं तरोरधः ॥ १५३
मुद्राम् । पुरुषं वदनोदीर्णसांकशयनीयकम् ॥ १५४
शयनीयके । स्त्री च दृष्ट्वैव संजमें पान्थेनोत्थाय तेन स ॥ १५५
ते तेन साश्रवीत् ॥ १५६
ना नघतिर्मय ॥ १५७
दैवात्प्रबुध्य सः । नागो वेदा खञ्ज्वालां भुक्त्वा भस्मीचकार तौ ॥ १५८
तंनिहिता अपि । धियस्तथा गृहें तस्रां का वार्ता धिग्धिगेव ताः ॥ १५५
ते त्रयो निशाम् । शशिप्रभृतयो नीत्वा निर्दूतः प्रययुर्वनम् ॥ १६०
वनाभ्यासशान्तैश्चितैः सभ्याङ्ग्यितमतयः सर्वभूतेषु सौम्याः ।
(नन्दुभूमे समाधौ जग्मुर्महं क्षपिततशसस्ते त्रयोऽपि क्रमेण ॥ १६१
पेतस्तु तेषां निजपापविपाकजमितष्टदशाः ॥ १६२
।विनष्टा दुष्ट लोकद्वयभ्रष्टः ॥
|हप्रभवो रागो न स्त्रीषु कस्य दु:खमय ॥ १६
विवेकभत आवति विशगस्त मोक्षाय ॥