पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ कथासरित्सागरस्य विषयाः मः


४८ ७० ७४ विषयः पृष्ठाङ्कः तङ्गकः १ मङ्गलाचरणम् । लम्बकानुक्रमणी । कथाया उ १५ वत्सराजस्य द्वितीयविवाहोद्योगः। प्रव्राजकस्य पोद्धातः । शिवं प्रति कथाकथनाथं पार्वत्याः वानरस्य च कथा । उन्मादिनीदेवसेनयोः प्रार्थना । शिवप्रोक्का संक्षिप्ता पार्वत्याः पूर्वज कथा। यइक्कनाम्नो वणिक्सुतस्य तद्भार्यायाश्च न्मकथा । पार्वत्याः प्रणयकोपः। पुनरपि कथो कथा । पुण्यसेनमहीपतेः कथा। वत्सराजसभायां पक्रमः । कथावसरे पुष्पदन्तप्रवेशः । पुष्पदन्तं नारदागमनम् । सुन्दोपसुन्दकथा माल्यवन्तं च प्रति भगवत्याः शापः। शापमो १६ वत्सराजस्य लावाणकगमनम् । वासवदत्ताय क्षकथनम् । पुष्पदन्तमाल्यवतोर्मर्यलोके जन्म दाहप्रवादः वासवदत्तायाः पद्मावतीसदने कथनम् । गमनम् । दुर्वाससः कुन्त्याश्च कथा । पद्मावत्या २ वररुचेर्बिन्ध्यवासिनीदर्शनार्थं गमनम् । काण सह वत्सराजस्य परिणयः । पुनर्वासवदत्ताया भूतिना समागमः उज्जयिनीपुर्यां महाश्मशाने वसरजेन समागमः ५२ शिवमुखदाकर्णिता खप्राग्ज़मशापादिकथा १७ उर्वशीपुरूरवसोः कथा। विहितसेनस्य तेजोव कनभूतिना वर्णिता । वररुचिध्याडीन्द्रदत्तानां याश्च कथा । सोमप्रभाया गुहचन्द्रस्य च कथा। कथा । वर्षापवर्षयोः कथा इन्द्राहल्ययोः कथा ५५ ३ पाटलिपुत्रनगरनिर्माणकथा । ५ | १८ वरसराजस्य कौशाम्ब्यामागमनम् । गोपाल- ४ वररुचिभार्याया उपकोशायाः कथा । तन्मध्य कथा । वत्सराजस्य निधानलाभः सिंहासन एव पाणिनिकथा नन्दमहीपतेः कथा प्राप्तिश्च। विदूषककथा। १९ वत्सराजकृतं शिवाराधनम् । देवदासाख्यव शकटालवृत्तम् ५ योगनन्दकथा । आदित्यवर्मणस्तन्मन्त्रिणः शि णिजः कथा । वत्सराजकृतो दिग्विजयः । घवमणश्च कथा । वररुचिकथाशेषः। चाणक्य २० फलभूतिकथा । गणपतिकथा । कालरात्रिकथा। ११ लाघाणकलम्बकसमाप्तिः कथा । शाकाशिनो मुनेः कथा । २१ वत्सराजस्य मृगयावर्णनम् । कस्याश्चन दुर्गतः ६ गुणयकथा। मूषकख्यस्य वणिजः कथा कस्यचित्सामपाठिनः कथा । सातवाहनमहीपति ब्राह्मण्या वसराजसमीप-आगमनम् । देवदत्ता कथा। देव्युयानकथा। सातवाहनस्य कथा १५ भिधानस्य राजपुत्रस्य कथा। ब्राह्मणीवृत्तांन्तः । ८० ७ शर्ववर्मकथा । कलापव्याकरणप्रादुर्भावकथा । २२ वासवदत्ताया। गर्भधारणम् । जीमूतवाहनकथा । १८४ १९ पुष्पदन्तस्य माल्यवतश्च कथा । | २३ वासवदत्तायाः खगवर्णनम् । कस्याश्चन दुश्च ८ गुणाव्यक्कृतो बृहत्कथाया अनैौ प्रक्षेपः। पुनरपि रिण्या नार्या वृत्तम् । कलहकारिण्याः सिंहपरा क्रमस्य च कथा । यौगन्धरायणादिमत्रिण गुणाद्यसातवाहनयोः समागमः। कथापीठनाम्नः प्रथमलम्बकस्य समाप्तिः २२ पुत्रजन्म । वासवदत्तायां नरवाहनदत्तजन्म । ९१ ९ सहस्रानीकस्य कथा । वत्सराजोपत्तिकथा । २४ नरवाहनदत्तजननलम्बकसमाप्तिः । ० श्रीदत्तब्राह्मणकथा । सहस्रानीककथाशेषः । २६ । २४ वत्सरजसभायां शक्तिवेगाख्यविद्याधरागम १ वत्सराजकथा । चण्डमहासेनकथा ३ २ नम् । कनकपुरीसंबद्ध शक्किदेवकथा। शिवमा २ बसराजकृतवासवदत्ताहरणोद्योगः। लोहजङ् धवयोः कथा ९४ कथा ३४ २५ शक्तिदेवस्य कनकपुरीदर्शनार्थं गमनम् । अशो- कदत्तकपालस्फोटयोः कथा । ३ वासवदत्ताहरणम् । देवस्मितायाः कथा। जन्तु २६ पुनरपि शक्तिदेवस्य यात्रा। कनकपुरीप्राप्तिः नानो राजपुत्रस्य कथा । देवस्मितायाः परि पुनरपि स्वदेशगमनम् । पुनः कनकपुरीयात्रा। व्राजिकायाः सिद्धिकर्याश्च कथा । समुद्रदत्तस्य तपन्याश्च कथा देवस्मिताकथाशेषः । जालपादयन्नतिनः कथा। शकिदेवस्य विवा ३१ १०८ ४ वत्सराजस्य कौशाम्ब्यां समागमनम् । बाल हादि । चतुर्दारिकालम्बकसमाप्तिः । विनष्टककथा रुरोः प्रमद्वरायाश्च कथा २७ नरवाहनदत्तस्य तारुण्यप्राप्तिः । कलिङ्गदत्ती कथामुखनाम्नो द्वितीयलम्बकस्य समाप्तिः ४५ पतेः कथा । वणिक्पुत्रकथा । धर्मदत्ताख्यम ००