पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स यशोवर्मा विचिकित्सन्निनिन्द ताम् । हृदयेन श्रियं तस्य विफळामर्थवर्मणः ॥ १७५
आगमे भक्तं क्षीरं चानाययत्पुनः । अर्थवर्मा वणिक्तस्य स यशोवर्मणः कृते ॥ १७६
च भूयस्तद्यथाकाममभुक् सः । अर्थचर्मापि स तदा क्षीरस्येकं पलं पपौ ॥ १७७
कस्थाने तावास्तीर्णशयनावुभौ । यशोवर्मार्थवर्माणौ शनैर्निद्रामुपेयतुः ॥ १७८
च यशोवर्मा स्वप्नेऽपश्यदशङ्कितम् । प्रविष्टानत्र पुरुषान्दण्डहस्तान्भयंकरान् ॥ १७९
यधिकः कर्षों घृतस्य किमिति त्वया । मांसौदनश्च भुक्तोऽद्य पीतं च पयसः पलम् ॥ १८०
द्वारैस्तैराकृष्यैवाथ पादतः । पुरुषेरर्थवर्मा स लगुडैः पर्यंताड्यत ॥ १८१
योमांसभक्तमभ्यधिकं च यत् । भुक्तं तत्सर्वमुदाचकर्तुश्च तस्य ते ॥ १८२
यशोवर्मा प्रबुद्धो यावदीक्षते । तावत्तस्याययौ शूलं विबुद्धस्यार्थवर्मणः ॥ १८३
परिजनैर्मर्यमानोदरंश्च सः । वमति स्मार्थवर्मा तदधिकं यत्स भुक्तवान् ॥ १८४
६ ततस्तस्मिन्यशोवर्मा व्यचिन्तयत् । धिग्धिशर्थश्रियमिमां यस्या भोगोऽयमीदृशः ॥ १८५
यमीदृश्या भूयादभवनिः श्रियः । इत्यन्तश्चिन्तयन्सोऽत्र रात्रिं तामत्यवाहयत् ॥ १८६
र्थवर्माणमामनुय स ययौ ततः । यशोवर्मा गृहं तस्य वणिजो भोगवर्मणः ॥ १८७
द्यथावत्तं तेनापि च कृतादरः । निमन्त्रितोऽभूद्वणिजा तहर्भाजनाय सः ॥ १८८
वणिजोऽपश्यत्स कांचिद्धनसंपदम् । अपश्यतु शुभं वेश्म वासांस्याभरणानि च ॥ १८९
ते यशोवर्मण्यस्मिन्प्रावर्ततात्र सः । भोगवर्मा वणिक्कर्तुं व्यवहारं निजोचितम् ॥ १९०
दाण्डमादाय ददावन्यस्य तत्क्षणम् । विनैव स्वधनं मध्याहीनारानुदपादयत् ॥ १९१
न्स दीनारान्भृत्यहस्ते विसृष्टवान् । स्वभार्यायै विचित्रान्नपानसंपादनाय च ॥ १९२
सुहृदेकस्तमिच्छाभरणनामकः । उपागत्यैव रभसाद्भोगवर्माणमभ्यधात् ॥ १९३
जनमस्माकमुत्तिष्ठागच्छ भुञ्जमहे । सुहृदो मिलिता शून्ये त्वप्रतीक्षाः स्थिता इति ॥ १९४
गमिष्यामि प्राघुणोऽयं स्थितो हि मे । इति ब्रुवाणं पुनरष्येनं स सुहृदश्रवीत् ॥ १९५
ममायातु तर्हि प्राघुणकोऽप्ययम् । एषोऽपि न किमस्माकं मित्रसुत्तिषु सस्वरम् ॥ १९६
लोगवर्मा नीतो मित्रेण तेन सः। यशोवर्मयुतो गत्वा भुले स्माहारमुत्तमम् ॥ १९७
पानमागत्य सायं स स्वगृहे पुनः । सयशोवर्मको भेजे विचित्रं पानभोजनम् ॥ १९८
निशि पप्रच्छ निजं परिजनं च सः । किमद्य रात्रिपर्याप्तमस्ति नः सरकं न वा ॥ १९९
स्तीति तेनोक्तः स भेजे शयनं वणिक् । पास्यामोऽपररात्रेऽद्य कथं जलमिति ब्रुवन् ॥ २००
थ तत्पार्श्व सुप्तः स्वप्नेऽत्र दृष्टवान् । प्रविष्टान्पुरुषान्द्वित्रानन्यांसेषां च पृष्ठतः ॥ २०१
ररत्रार्थं सरकं भोगवर्मणः । चिन्तितं. नाथ युष्माभिः क्क भवद्भिः स्थितं शठाः ॥ २०२
प्रविष्टास्ते पुरुषा दण्डपाणयः। पूर्वप्रविष्टान्क्रोधात्तान्दण्डाघातैरताडयन् ॥ २०३
ऽयमेको नः क्षम्यतामिति वादिनः। दण्डाहतास्ते पुरुषास्ते चान्ये निरगुस्ततः ॥ २०४
थ तदृष्ट्वा प्रबुद्धः समचिन्तयत् । अचिन्त्योपनतः श्लाघ्या भोगश्रीभगवर्मणः ॥ २०५
। समृद्धापि नार्थश्रीरर्थवर्मणः । इति चिन्तयतस्तस्य सातिचक्राम यामिनी ॥ २०६
। यशोवर्मा तमामद्य वणिग्वरम् । जगाम विन्ध्यवासिन्याः पादमूलं पुनस्ततः ॥ २०७
स्वप्नदृष्टायास्तस्याः पूर्वोक्तयोर्दूयोः। श्रियोर्भागश्रियं तत्र वने सास्मै ददौ च ताम् ॥ २०८
यशोवर्मा गृहं देवीप्रसादतः । अचिन्तितोपगामिन्या तस्थौ भोगश्रिया सुखम् ॥ २०९
भासंपन्न औरष्यल्पतरा वरम् । न पुनर्योगरहिता सुविस्तीर्णाप्यपार्थका ॥ २१०