पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१।]
९७
चतुदरिकालम्बकः ५ ।

मद्वितीयश्च स तस्थौ मठिकान्तरे । अपि सूक्ष्माणि लोकस्य तर्कस्थानानि चिन्तयन् ॥ १०३

  • दिनं कुर्वन्कष्टं व्याजमयं तपः । स तत्रावर्जयामास नगरीवासिनां सनः ॥ १०४


पस्वी शान्तोऽयमिति ख्यातिश्च सर्वतः । उदपद्यत तत्रास्य भक्तिनग्रेऽखिले जने ॥ १०५

स द्वितीयोऽस्य सखा चारमुखेन तम् । विज्ञाय माधयोऽष्येतन्नगरीं प्रद्विवेश ताम् ॥ १०६

वसतिं चात्र दूरे देवकुलान्तरे । स राजपुत्रच्छद्य सन्स्नातुं सिप्रातटं ययौ ॥ १०७

सानुचरो दृष्ट्वा देवाग्रे जपतत्परम् । तं शिवं परमप्रह्वो निपपातास्य पादयोः ॥ १०८

च जनस्याग्रे नास्तीदृक्तापसोऽपरः। असकृद्धि मया दृष्टस्तीर्थान्येष भ्रमन्निति ॥ १०९

तं विलोक्यापि दम्भस्तम्भितकंधरः । तथैवासीत्ततः सोऽपि माधवो वसतिं ययौ ॥ ११०

बलिरवा चैकत्र भुक्त्वा पीत्वा च तावुभौ । मत्रयामासतुः शेषं कर्तव्यं यदतः परम् ॥ १११

पश्चिमे स्वैरमागात्स्वमठिकां शिवः । माधवोऽपि प्रभाते स्वं धूर्तमेकं समादिशत्॥ ॥ ११२

त्वा गच्छ त्वं वस्त्रयुग्ममुषायनम् । शंकरस्वामिनः पार्थमिह राजपुरोधसः ॥ ११३

पराभूतो माधवो नाम गोत्रजैः। पित्र्यं बहु गृहीत्वार्थमागतो दक्षिणापथात् ॥ ११४

तिपयैरन्यै राजपुत्रैरजुह्वतः । स चेह युष्मदीयस्य राज्ञः सेवां करिष्यति ॥ ११५

र्शनायाहं प्रेषितो यशसां निधे । इति त्वया सविनयं स च वाच्यः पुरोहितः ॥ ११६

माधवेनोक्त्वा धूर्तः संप्रेषितस्तदा। जगामोपायनकरो गुहं तस्य पुरोधसः ॥ ११७

सरे दत्त्वा प्रभूतं विजने च तत् । तस्मै माधवसंदेशं शंसति स्म यथोचितम् ॥ ११८

यनलोभात्तच्छुद्धे कल्पितायतिः । उषप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम् ॥ ११९

गते तस्मिन्धूर्तेऽन्येद्युः स माधवः । लब्धावकशतमगात्स्वयं द्रष्टुं पुरोहितम् ॥ १२०

टेकाकारै राजपुत्रापदेशिभिः । वृतः पार्श्वचरैरातकाष्ठखण्डकलाञ्छनैः ॥ १२१

देतश्चैनमभ्यगात्स पुरोहितम्। तेनाप्यभ्युद्मानन्दस्वागतैरभ्यनन्द्यत ॥ १२२

सह स्थित्वा कथालापैः क्षणं च सः । आययौ तदनुज्ञातो माधवो वसतिं निजाम् ॥ १२३

हे पुनः प्रेष्य प्राभृतं वस्त्रयोर्युगम् । भूयोऽपि तमुपागच्छत्पुरोहितमुवाच च ॥ १२४

नुरोधेन किल सेवार्थिनो वयम् । तेन त्वमाश्रितोऽस्माभिरर्थमात्रासि नः पुनः ॥ १२५

प्राप्तिभाशङ्कय तस्मात्सोऽथ पुरोहितः। प्रतिशुश्राव तत्तस्मै माधवाय समीहितम् ॥ १२६

[त्वा राजानमेतथ् व्यजिज्ञपत् । तद्रौरवेण राजापि तत्तथा प्रत्यपद्यत ॥ १२७

च नीत्वा तं माधवं सपरिच्छदम् । नृपायादर्शयत्तस्मै स पुरोधाः सगौरवम् ॥ १२८

माधवं दृष्ट्वा राजपुत्रोपमाकृतिम् । आदरेणानुजग्राह वृतिं चास्य प्रदिष्टवान् ॥ १२९

सेवमानस्तं नृपं तस्थौ स माधवः। रात्रौ रात्रौ च मन्त्राय शिवेन समगच्छत ॥ १३०

मद्देहे इति तेन पुरोधसा । सोऽर्थितश्चभवल्लोभादुपचारोपजीविना ॥ १३१

चरैः साकं तस्यैवाशिश्रियद्रुहम् । बिनौशहेतुर्वासाय मङ्गः स्कन्धं तरोरिव ॥ १३२

ममाणिक्यमयैराभरणैर्युतम् । भाण्डं च स्थापयामास तदीये कोषवेश्मनि ॥ १३३

। तदुद्धय तैस्तैव्यजार्थदर्शिनैः । जहारभरणैस्तस्य शष्पैरिव पशोर्मनः ॥ १३४

व ततस्तस्मिन्पुरोधसि चकार सः । मान्द्यमल्पतराहारकुंशीकृततनुर्भूषा ॥ १३५

पया हे च तं शय्योपान्तवर्तिनम् । पुरोहितं स वक्ति म धूर्तराजोऽल्पया गिरा ॥ १३६

उछरीरेऽस्मिन्वर्तते विषमा दशा । तद्विप्रवर कंचित्त्वं ब्राह्मणोत्तममानय ॥ १३७

ग्रामि सर्वस्वमिहामुत्र च शर्मणे । अस्थिरे जीविते ह्यास्था का धनेषु मनस्विनः ॥ १३८

| पुरोधाश्च तेन दानोपजीवकः। एवं करोमीत्याह स्म सोऽपतच्चास्य पादयोः ॥ १३९

Iह्मणं यं यमानिनाय पुरोहितः । विशेषेच्छानिभात्तं तं श्रद्दधे न स माधवः ॥ १४०



शहेतुर्वासोऽयमाखोः स्कन्धे तरोरिव’ इति पाठान्तरम्