पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


एवं किल पुराणेषु सर्वागमविधायिषु ।
विश्वशासनशलिन्यां श्रुतौ च श्रूयते कथा ॥ ५॥
अस्ति विद्याधरवधूविलासहसितद्युतिः ।
जाह्नवीनिझीरोष्णीषः शर्वणीजनको गिरिः ॥ ६ ॥
निशाकरकरस्मेरतुषाररुचिरत्विषा ।
आशा धनपतेर्येन विभात्यनिशचन्द्रिका ॥ ७ ॥
यः शुभ्रशिखरो भाति शिवमौलीन्दुदर्शनात् ।
तरङ्गलिङ्गिताभ्रश्रीः क्षीरार्णव इवोत्थितः ॥ ८ ॥
यः प्रांशुरश्मिनिचयैर्विदधाति मुहुर्मुहुः।
त्रिदिवोद्यानहंसानां मृणालकवलभ्रमम् ॥ ९ ॥
यस्याश्मकूटसंघट्टविशीर्णपतनोत्थिताः ।
मुहूर्ते तारकायन्ते व्योम्नि गङ्गाम्बुशीकरः ॥ १० ॥
फेनहासविलासिन्यः फुल्लकुवलयेक्षणाः ।
विभान्ति कटके यस्य तरङ्गिण्यो महीभृतः ॥ ११ ॥
उत्तरे तस्य कैलासनाम्नि स्फाटिकशेखरे ।
विजहार हरो हारगौरे गिरिसुतासखः ॥ १२ ॥' इत्यादि ।

अम्वकक्रमस्स्वस्थम्-(१) कथापीठम्, ( २ ) कथामुखम्, (३) लोवानकः(४ ) नरवाहनदत्तजन्म, (५) चतुर्द , ( ६ ) सूर्यप्रभः, (७ ) मदनमनुक, (८) चेला, (९ ) शशाङ्कवती, (१०) विषमशीलः( ११ ) मदिरावती, ) पद्मावती, (१३) अवलम्बकः, ( १४ ) रत्नप्रभा, ( १५ ) अलंकारवती, (१६ ) शक्तियशोलम्बकः, (१७) महा कः, (१८) सुरतमञ्जरी । अत्र स्फुटमेव लम्बकपौर्वापर्यम् । एवं कथास्वपि भेदोऽस्ति । अन्येऽपि बहवो ग्रन्थाः क्षेमेन्द्रप्रणीताः सन्ति । तेष्वद्या ज्ञातास्वेते –(१) अमृतरकाव्यम्, (२) अवसरसारः, (३) औचित्यविचारचर्चा, ( ४ ) कनकजानकी, (५) फ लासः( ६ ) कविकण्ठाभरणम्, (७) चतुर्वर्गसंप्रहः, (८) चारुचर्या, (५) चित्रभारतनाटकम् ( १० ) दर्पदलनम्, १) दशावतारचरितकाव्यम्, ( १२ ) देशोपदेशः, ( १३ ) नीतिकल्पतरुः, ( १४ ) नीतिलता, ( १५) पद्यकादम्बरी, ३ ) पवनपवाशिका" ( १७ ) बृहत्कथामञ्जरी, ( १८ ) बोधिसत्त्वावदानकल्पलता, (१९) भारतमंजिरी, ( २०) मु ली, ( २१ ) मुनिमतमीमांसा, ( २२) राजावली, ( २३ ) रामायणमअरी, ( २४ ) ललितरत्नमाला, ( २५ ) लाव- , (२६ ) वात्स्यायनसूत्रसारः , ( २७ ) विनयवल्ली, (२८ ) व्यासाष्टकम्, (२९ ) शशिवंशमहाकाव्यम्’ (३० ) स- Tतृका, (३७) सुवृत्ततिलकम् ( ३२) सेव्यसेवकोपदेशः । लोकप्रकाशकती तु शाहजहांनराज्यसमये कश्चिदन्य एव द: कश्मीरेषु समुत्पन्न इति लोकप्रकाशे स्फुटमस्ति । एवं हस्तिजनप्रकाशकर्ता गुर्जरदेशोद्भवो यदुशर्मसूनुः कश्चन तृती- पे क्षेमेन्द्र आसीत् ।

*************************

भट्टश्रीसोमदेवः। (कथासरित्सागरः)।

|मभट्टसूनुः श्री सोमदेवभटोऽप्यनन्तरजराज्यसमये कश्मीरेष्वेव समुत्पन्नः । स च बृहत्कथामञ्जरीमतिसंकुचितां नातिरु- च विलोक्य श्रीमदनन्तराजमहिष्याः परमविदुष्याः सूर्यवत्याः प्रोत्साहनया नातिसंक्षिप्तं नातिविस्तीर्णमतिप्रसन्नं नि स्वान्ताकर्षणक्षमं बृहत्कथानुकूलं संस्कृतवण्या कथासरित्सागरनामैकं प्रन्थरतं निर्ममे । स कथासरित्सागरः १८३९ ६ त्रिस्ताब्दे जर्मनीदेशे ब्रोकॅस्पण्डितेन चतुदीरिकालम्बकपर्यन्तं नागराक्षरैस्तदनन्तरं रोमनलिप्या मुद्रितः । ततः ३ ब्रिस्ताब्दे कलकत्तानगरवासिना जीवानन्दभट्टाचार्यविद्यासागरेण चूर्णीकृत्य मुद्रां नीतः। एवं वारद्वयं जातेsपि मुद्रणे। श्य स्वरूपहानिरेव संवृत्ते ति पुनरप्येतन्मुद्रणे वयमुद्युक्ताः । श्र कश्मीरलिखितमेकं नवीनं प्रायः शुद्धमस्मदीयं पुस्तकम् । तत्पत्राणि ७१० सन्ति । इतीयं डाक्टर्भाऊदाजीतिप्रसिद्धानां विद्वद्वराणां १७४३ विक्रमाब्दे काश्यां लिखितं नातिशुद्धं मनोहारिखकूपं च । तत्प ७०२ सन्ति। तचाधुना मुम्यईनगरे टौनहॉलस्थितराजकीयपुस्तकालयाधीनं वर्तते । तीयं ब्रोक़स्मुद्रितम् । ते पुतकत्रयाधारेणास्माभिरयं ग्रन्थः संशोधितः प्रकशितध, सहृदयानां विदुषामानन्दावह भूयादिति भद्रम् ।


एतत्केवलमनुमीयते ।