पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
[चतुर्थ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

आराग्रमात्रतया प्रतिपन्नस्य जीवस्य अष्ठमात्रत्वे प्रमणाभावादिति तटस्थशङ्कापरि. हारार्थं जीवस्याङ्गुष्ठमानवसाधनाय प्रवृत्तमिदं सूत्रमिति चेत्--तथाश्रयणस्य क्लिष्टत्वात् । ननु ‘ईश्वरश्र्व ईशान ? इति निघण्टुपाटेन ईशानशब्दस्य देवता- विशेषे रूढवात्शब्दादेव प्रमित' इति सूत्रे 'ईशाने भूतभव्यस्ये ’ति शब्ददेव । न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मवश्यय जीवस्योपपद्यन, इति भाष्यं व्याकुर्वद्भि व्यसायैः ईशानशब्दस्यैव शब्दशब्देन विवक्षितत्वात्’ ‘नात्र लिङ्गान्निर्णयःचिन्वी धरवाचिशब्दादेवेत्येवकाराभिप्राय ' इति व्याख्यातत्वत् ईशानशब्दस्य श्रुतित्वाभ्युप गमात् तथैव चेशानशब्दश्रुत्या जीवव्याहृतिवदेव नारायणस्यापि व्याघ्रर्नितत्वेन रुद्ध परत्वमेव स्यादिति चेन्न । योगरूहिमनः पदस्य । सन्निधाववयवार्थविशेषकपदान्तर सन्निधाने रूयनुन्मेषम्य ‘पद्मानि यस्याप्रसरोरुहाणि प्रयोधयत्यूर्धमुखैर्मयूवे रित्यादिषु दर्शनात् । तत्र हि सरोरुहपदावयवार्थसोविशेषकाप्रपदोपादानेन सरोरुह पदरूढिभङ्गस्य दर्शनात् । इतरथा पञ्चानीति पदानुपादानपत: । अत ईशनशब्दस्य न श्रुतित्वम् । एतदस्वरसादेव व्यासायैरपि यथाश्रुतभाष्यानुगु श्येन यद्वति पक्षान्तरस्य आश्रितत्वादित्यमनि चर्चया । प्रकृतमनुसरामः । एतद्वै तत् –उक्तोऽर्थः ।। १२ ।।

अष्टकॅटमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशान भूत

भव्यस्य स एत्राद्य स उ श्वः । एतद्वै तत् ।। १३ ।।

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाङ्मक इति । शुष्केन्धनानरवत् प्रकाशमान इत्यर्थः । स एवाद्य स उ श्वः-- अद्यतनपदार्थजातं श्वस्तनपदार्थजातं कालत्रय वर्तिपदार्थजातमपि तदामकमित्यर्थः । एतद्वै तत्-पूर्ववत् ।। १३ ।।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान्पृथक्पश्यं-

स्तानेवानुविधावति ॥ । १४ ।।

यथोदकमिति । पर्वतमूर्त्ति वृष्टं प्रत्यन्तार्धतेषु नानाभूततया पतित्वा पतित्व घावति । एवं परमात्मगतदेवान्तर्यामित्वमनुष्यान्तर्यामिवादिधर्मान पृथगधिकरण निष्ठान् पश्यन् पर्वतनिर्हरपातमनुध्य संसारकुहरे पततीत्यर्थः । १४ ।।