पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
२१
कठोपनिषत्

परिग्रहामावादवं लोको नास्तीत्यस्योपतिष्टव्या। (स) दुर्मनी पुनःपुनर्वशमापयत इति उतरत्र संबध्क्ते ॥ ६ ॥

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।

आश्चर्ये वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाताकुशलानुशिष्टः ॥७॥

श्रवणायापीति । यःप्रसिद्धःपरमात्मा सः अनेकैःपुरुः श्रोतुमपि न लभ्यत इत्यर्थः।श्रवणलाभोपि महासुकृतफलमिति भावः । शृण्वन्तोपीति । नहिश्रोतृणां सर्वेषां परमात्मप्रतिपतिस्युलभेति भावः । आश्चर्यो वतेति । अस्य कुशलो वक्ता कुशलः प्राप्ता च दुर्लभ इत्यर्थः । आश्चर्यो ज्ञातेति । कुशलेनाचार्येणानुशिष्टो ज्ञाताप्याश्चर्यः । 'मनुष्याणां सहस्रषु कश्चिद्यतित िसद्धये। यतामपि सिद्धानां कश्चिन्मां वेति तत्क्नः ॥ ' इत्युक्तेरिति भावः ।। ७ ।।

न नरेणाऽवरेण प्रोक्त एषः सुविज्ञेयो बहुधा चिन्त्यमानः ।

अनन्योक्त गतिरत्र नास्ति अणीयान् झतक्र्यमणुप्रमाणात् ।। ८ ।।

न नरेणावरेणेति । अवरेण अश्रेष्ठेन प्राकृतेन पाण्डित्यमात्रप्रयोजनवेदान्तश्रवणेन, नरेण—देहामभिमानिना एष आत्मा सुविज्ञेयो न भवति । कुतो हेतोः, बहुधा चिन्त्यमानः। वादिभिरितिशेष:। अनन्यग्रोक्तो गतिरत्र नास्ति-अनन्येन उच्य भानात्मनोऽनन्येन तदेकान्तिना ब्रह्मात्मसाक्षात्कारिणा प्रोक्त आत्मनि यादृर्शी अवगति सा आत्मावगतिस्वरेण प्रोक्ते नास्तीत्यर्थः । यद्वा अत्र संसारेगतिः चङ्कमणं नास्तीत्यर्थः । यद्वा अनन्यप्रोक्ते स्वयमवगते गतिः आत्मावगतिः नास्तीत्यर्थः । अन्यप्रोक्त इति पाठे अवरनरोत्ते सति आत्मावगतिर्नास्तीत्यर्थः । ननु येन केनचिदुपदिष्टप्यूहापोह येनामा अतन्त्व त्पं तकगोचरम् ॥ ८ ॥

नैषा तर्केण मृतिरापतेया गोक्ताऽन्येनैव

मपस्सत्यतिताऽसि त्वादृङ्नो भूयाणविकेतः ॥९॥

तईकह.नैषा तर्केण मतिरिति । एषा आत्मविषयिणी मतिः

Aा { ॥ ९ ॥