पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
१७
कठोपनिषत्

अस्तेलण्मध्यमपुरुषैकभधनम् । कामानां - काम्झाना अप्सरःप्रभृक्विाणां । क्रामभाज-कामः कामना तां विषयतया भक्तीति पक्षमभाक् तं काभ्यभना-सरः प्रभृतीनामपि कामनाविषयं करोमीत्यर्थः । २५ ।।

ये ये कामा दुर्लभा मत्र्यलोके सर्वान् कामाश्छन्दतः प्रार्थयख ।

इमा रामास्सरथास्सतूर्या नहीदृशा लम्भनीया मनुध्यैः । आभि

र्मत्प्रत्ताभिः परिचारयख नचिकेतो मरणं मानुझाधीः ।। २६ ।।

ये ये कामा इति । छन्दतः यथेष्टमित्यर्थः । इमा रामा इति । रथवान्नि सहिता मया दीयमानाः स्त्रियो मनुष्याणां दुर्लभा इत्यर्थः । आभिरिति । आभिः भया दत्ताभिः परिवारिकाभिः पावसंवाहनादिशुश्रूषां कारवेत्यर्थः । भरणमनु । मरणात् मु:पश्चात्, मुक्तात्मस्वरूपमिति यावत् । मरणशब्दस्य देहवियेोगसामान्य वाचिनोपि प्रकरणवशेन विशेषवाचित्वं न दोषायेति द्रष्टव्यम् ॥ २६ ॥

ोभावा मत्स्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति

तेजः । । अपि सर्वे जीवितमल्पमेव तवैव वाङ्कास्तव

नृत्यगीते ।। २७ ॥

एवं मलोभ्यमानोपि नचिकेताः अश्रुभितहृदय आह-ोभावा इतेि। हे अन्तक! त्वदुपन्यस्ता ये मत्र्यस्य कामाः ते श्वोभावाः | श्वः अभावः येषां ते तथोक्ताः । दिनद्वयस्यायेिनो न भवन्तीत्यर्थः । सर्वेन्द्रियाणां यदेततेजः तत् क्षपयन्ति । अप्सरः प्रभृतिभोगा हि सर्वेन्द्रियदैौर्बल्यावहा इति भावः । अपि सर्वमेिति । ब्रह्मणोपि जीवितं स्वरुपं, किमुतास्मदादिजीवितम् । अतश्चिरजीविकापि न वरणाहेति भावः । वाहाः रथादयः । तिष्ठन्त्विति शेषः ॥ २७ ॥

न वितेन तर्पणीयो मनुध्यो लप्स्यामहे वितमद्राक्ष्मवेक्वा ।

जीषिष्यामो यावदीशेिष्यसि त्वं वरस्तु मे वरणीयस्स एष ॥ २८ ॥

न वितेनेति । नहि वितेन कव्येन कस्यचितृप्तिः दृश्री । ‘न जातु काम:का-