पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
तृतीयोऽङ्कः ।

 सीता—(सोच्छ्वासासम् ।) अजउत्त, दाणि सि तुमम् । अम्हहे, उक्खाइदं दाणि मे परिच्चाअसल्लं अज्जउत्तेण ।

 रामः-तत्रापि तावबाप्पदिग्ध चक्षुविनोदयामि।

 सीता-धण्णा स्नु सा जा एवं अज्जउत्तेण बहुमण्णीअदि । जा एवं अजउत्तं विणोदयन्दी आसाबन्धणं खु जादा जीअलोअस्स। तमसा (सस्सितस्नेहा परिष्वज्य) अयि वत्से, एवमात्मा स्तयते ।

 सीता--(सलज्जम् ।) परिहसिदम्हि भअवदीए ।

 वासन्ती-महानयं व्यतिकरोऽस्माकं प्रसादः । गमन प्रति यथा कार्यहानिने भवति तथा कार्यम् ।

 राम: तथास्तु ।

 सीता---पंडिऊला दाणिं मे वासन्दी संवुत्ता ।


 १. आर्यपुत्र, इदानीमसि त्वम् । अहो, उत्खातितमिदानी मे परित्यागशल्यमार्यपुत्रेण ।

 २. धन्या खलु सा यैवमार्यपुत्रेण बहुमन्यते । यैवमार्यपुत्रं विनोदयन्त्याशाबन्धनं खलु जाता जीवलोकस्य ।

 ३. परिसितास्मि भगवत्या ।

 ४. प्रतिकूलेदानी मे वासन्ती संवृत्ता ।


प्रकटितमिति भावः । परित्याग एव शल्य परित्यागशल्यम् । निष्कारणपरित्यागस्य प्रत्यवायहेतुत्वप्रयुक्तदुःखजनकत्वाच्छत्यत्वरूपणम् । ननु वास्तवदोषाभावेऽपि दोषवत्ता वृथारूपमित्यभिशस्तिमतां परिलागो धर्मशास्रसिद्ध इति चेन्मैवम् । अग्निप्रवेशादिना मिथ्याभिशस्तेरनवकाशात् । उत्खातितमुद्भुतम् । तत्रापि हिरण्मयीसीताप्रतिकृती बाष्पदिग्धमश्रुणा लिप्तम् । विनोदयामि विस्मृतदु.ख करोमि । एव च सीता प्रतिकृतेरश्वमेधसहधर्मचारिणीत्वमानुषतिकम् । मुख्य तु चक्षुर्विनोदनमिति सूचितम् । यैव बहुमन्यते चक्षुर्विनोदहेतुत्वप्रयुक्तबहुमानविषयीक्रियते सा प्रतिकृतिपन्या यैवमार्यपुत्रं विनोदयन्ती विस्मृतदुःखं कुर्वन्ती जीवलोकस्याशाबन्धनं रामजीवनप्रत्याशाहेतुस्वारस्लखविषयकाशाहेतुर्जाता सा धन्ये लन्वयः॥परिभ्यज्यालिञ्जय । एव 'वन्या खल सा' इत्यदिपूर्वोत्तरीत्या आत्मा स्तूयते स्तुतिविषयीकियते । त्वयेति शेषः ॥ भगवत्ला । तमसयेलर्थः ।। अयं व्यतिकरः एष समागमः । अस्माक महान्प्रसादः। अस्सद्विषयानुग्रहप्रयोजित इत्यर्थः । यथा येन प्रकारेण कार्यस्य कर्तव्यस्य हानिलोपो न भवति तथा तेन प्रकारेण गमन प्रति गमनोद्देशेन कार्य यत्नः कर्तव्यः ॥ इदानीं वासन्ती मे प्रतिकूलानिष्टकारिणी संघृत्ता जाता। रामगमनं प्रत्यनुज्ञाकरणादिति भावः॥

उ० रा० ९