पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
उत्तररामचरिते

 राम:-

  स एवायं तस्यास्तदितरकरौपम्यसुभगो
   मया लब्धः पाणिर्ललितलवलीकन्दलनिभः ॥ ४० ॥

(इति गृह्णाति ।)

 सीता-हेद्धी हद्धी । अजउत्तप्फरिसमोहिदाए पमादो मे संवुत्तो।

 राम:-सखि वासन्ति, आनन्दमीलितः प्रियास्पर्शसाध्वसेन परवानस्मि । तत्त्वमपि धारयेमाम् ।

 वासन्ती-कष्टमुन्माद एव ।

(सौता ससंभ्रम हस्तमाक्षिप्यापसर्पति ।)

 रामः-हा धिक प्रमादः ।

  करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः ।
  परिकम्पिनः प्रकम्पी करान्मम विद्यतः विद्यन् ॥४१॥

 सीता-हैद्धी हद्धी । अजवि अणुबद्धबहुअघुम्मन्तवेअणं ण संठावेमि अत्ताणम् ।

 तमसा--(सप्लेहकौतुकस्सितं निर्वयं ।)

  सखेदरोमाञ्चितकम्पिताङ्गी
  जाता प्रियस्पर्शसुखेन वत्सा ।


 १. हा धिक् हा धिक् । आर्यपुत्रस्पर्शमोहितायाः प्रमादो मे संवृत्तः।

 २. हा धिक् हा धिक् । अद्याप्यनुबद्धबहुघूर्णमानवेदनं न संस्थापयाम्यात्मानम् ।


स एव त्वमिदानीमियर्थः । उभयत्रापि परिणयविधौ ककणधरत्व लावण्यसंश्लिष्टत्वरूपसुधासूतिकिरणपरिचितल्ल चाबशिष्टमिति कृत्वा सीतावाक्यं प्रवृत्तम् । राम आहस एवायमिति । ललिलेन सुकुमारेया लवलीकन्दलेन लवलीनामकलतारेण निमः सदृशः तदितरकरेण गृहीतान्यकरण औपम्येन सादृश्येन सुभगः मनोज्ञः । सव्यकरसादृश्यं दक्षिणकरस्य तथा दक्षिणकरसादृश्य सब्यकरस्येति भावः । तस्याः स एव पाणिः मया लब्धः ॥४०॥ गृह्णाति ग्रहणमभिनयति ।। प्रमादः अनवधानम् ।। प्रियास्पर्शसाध्वसेन प्रियायाः सीतायाः स्पर्शन यत् साध्वसं शृङ्गारज भय तेन परवान् परवशः। उन्मादः चित्तविभ्रमः ॥ हस्तमाक्षिप्य रामहस्तं निरस्य ॥ करपल्लव इति । प्रकम्पी चञ्चल: खिद्यन् स्वेदवान् तस्या. सः करपलवः परिकम्पिन: चञ्चलात् जडात् मम करात् अनवधानतो जडात्मनः मम करात् सहसा परिभ्रष्टः परिच्युतोऽभ. वत् ॥ ४५ ॥ अनुबद्धा उत्पन्ना बही घूर्णमाना उद्गच्छन्ती वेदना यस्य तमात्मानं