पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
तृतीयोऽङ्कः ।

  देव्या शून्यस्य जगतो द्वादशः परिवत्सरः ।
  प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥

 सीता-ओहरामि अमोहिआ विअ एदेहिं अजउत्तस्स पिअबअणेहिं ।

 तमसा-एवमेव वत्से,

  नैताः प्रियतमा वाचः स्नेहा ः शोकदारुणाः ।
  एतास्ता मधुनो धाराः थ्योतन्ति सविषास्त्वयि ॥ ३४ ॥

 राम:-अयि बासन्ति, मया खल

  यथा तिरश्चीनमलातशत्यं
   प्रत्युप्तमन्तः सविषश्च दन्तः।
  तथैव तीव्रो हृदि शोकशङ्क-
   मर्माणि कृन्तन्नपि किं न सोडः ॥ ३५ ॥

 सीता-ऐवंचि मन्दभाइणी अहं जा पुणो आआसआरिणी अजउत्तस्स ।

 रामः-एवमतिगूढस्तम्भितान्तःकरणस्यापि मम संस्तुतवस्तुदर्शनादद्यायमावेगः । तथाहि ।

  बेलोल्लोलाभितकरुणोज्नृम्भणस्तम्भनार्थ
   यो यो यत्नः कथमपि समाधीयते तं तमन्तः ।


 १. अपहरामि च मोहितेव एतैरार्यपुत्रस्य प्रियवचनैः ।

 २. एवमपि मन्दमागिन्यहं या पुनरायासकारिणी आर्यपुत्रस्य ।


अतिगभीरमतिगूढम् । अवलम्ब्यता आश्रीयताम् । त्वयेति शेषः ॥ देच्या इति। द्वादशानां पूरण द्वादशः। तस्य पूरणे ड। परिवत्सरः संवत्सरारामः न जीवतीति न। जीवत्येवेलर्थः । जीवनाभावोऽन्याय्य इति व्यज्यते ॥ ३३ ॥ नेता इति । प्रियतमा: इष्टतमाः स्नेहादीः अनुरागशीतलाः शोकदारुणाः दुःखेन रूक्षाः एताः वाचः न । किंतु एताः सविषाः मधुनो धाराः छयोतन्ति सवन्ति । अनापद्धतिरलकारः ॥३४॥ यथेति । तिरश्चीनं तिर्यग्भूतं प्रत्युतं निखातं अलातशल्यं उल्कामयं लोहकीलानं सविषो. दन्तश्च यथा तीत्रः तथैव तीव्रः मर्माणि हृदयादीनि कृन्तन सन्नपि छिन्दन् सअपि हदि शोकशङ्कः दुःखात्मककीलं किं न सोढः न व्यषहयत किम् । सहृतेः कर्मणि क्तः ॥ ३५॥ वेलेति । वेलायाः मर्यादाचाः उल्लोल: उगतः ।अतिबेल इत्यर्थः । क्षुभितः प्रबाहभूयस्वचा नदीवत् क्षोभवांश्च यः करुणः प्रियजनविश्लेषजन्यदुःखातिशयः तस्य