पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
तृतीयोऽङ्कः ।

 वासन्ती-

  ददतु तरवः पुष्पैरध्यै फलैश्च मधुश्च्युतः
   स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।
  कलमविरलं रज्यत्कण्ठाः कणन्तु शकुन्तयः
   पुनरिदमयं देवो रामः स्वयं बनमागतः ॥ २४ ॥

 राम:-एहि सखि वासन्ति, नन्वितः स्थीयताम् ।

 बासन्ती--(उपविश्य सासम् । महाराज, अपि कुशलं कुमारलक्ष्मणस्य।

 रामः-(अनाकर्णनमभिनीच ।)

  करकमलवितीर्णैरम्बुनीवारशप्पै-
   स्तरुशकुनिकुरङ्गान्मैथिलीयानपुप्यत् ।
  भवति मम विकारस्तेषु दृष्टेषु कोऽपि
   द्रव इव हृदयस्य प्रस्रवोद्भेदयोग्यः ॥ २५ ॥

 वासन्ती-महाराज, ननु कुशलं पृच्छामि कुमारलक्ष्मणस्येति ।

 रामः--(आत्मगतम् ।) अये, महाराजेति निष्प्रणयमामन्त्रणपदम् ।

सा उत्ताना च सा दीर्घा च इति विग्रहे विशेषणसमासः। उत्तागविपुला । स्नेहस्व अनुरागहा निष्यन्दः यस्यारस्तीति विग्रहः । दुग्धकुल्येव सुधामयकलिमाल्पसारदिव स्नपयति स्नान करोति । आदन्तत्वात् पुगागमे 'ग्लानावनुवमा च' इति वैकल्पिको हसः॥२३॥ दत्विति । मधूनि मकरन्दानि श्चोतयन्ति क्षरन्तीति विग्रहः । 'श्रुतिर क्षरणे' इत्यस्मादन्त वित्तण्वर्थात् कर्तरि विष्प्रत्ययः । यद्वा मधुभिः मकरन्दैः ब्योतन्लि आदीकुर्वन्तीति विग्रहः । 'श्युतिर आसेचने' इत्यस्मात् किम् । इदं च वनानिलानां विशेषणम् । तृतीयान्तपाठे फलविशेषण पुष्पविशेषण वा । 'च्यु च्यवने इत्यस्मात् भावे क्तप्रत्यये मशूनां च्युतं च्यवन येभ्य इति पुष्पपक्षे । फलरक्षे तु कर्मणि क्तप्रत्ययेन मधुभ्यः च्युतैरेिति पञ्चमीतत्पुरुषः । पुष्परससमृद्रो तात्पर्यम् । तदेव पक्षनये-आद्यः शकारचकाराभ्यां युक्तः पाठः। द्वितीयः शकारचकारयकारैर्वृतः। तृतीयस्तु चकारचकाराभ्यामिति विवेकः । रज्यत्कण्ठाः रागयुक्तकण्ठाः कणन्तु गीतवाद्यभेदेन शब्द कुर्वन्तु । अत एव कुजन्विति लोकम् ॥ २४ ॥ अनाकर्णन आकर्णनाभावम् । करकमलेति । करकमलयितीजः करकमलदत्तैः अम्बुनीवारशष्पैः नीवारो धान्यविशेषः, शष्प बालतृण तै' अपुष्यत् अथर्धयत् । अनाम्बुना तरून् , अम्बुनीबाराभ्यां शकुनीन्, अन्धुनीवार शौ. कुरहानिति विवेकः । तेथु टेषु सत्सु प्रयोद्भेदयोग्यः प्रकरणोत्पत्तियोग्यः द्रव इव कोऽपि विकारः मम हृदयस्य भवति उत्पद्यते ॥ २५ ॥ महाराजेत्यामन्त्रणपदं संबोधगशब्दः॥