पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽङ्कः।

(नान्यन्ते।)

 सूत्रधार:-अलमतिविस्तरेण । अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि-एवमत्रभवन्तो विदाकुर्वन्तु । अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलान्छनः पदवाक्यप्रमाणज्ञो भवभूति म जतुकणीपुत्रः।


म्- 'अनुग्राहक-' इत्यादि, तत्तु अमात्यानुवर्तनपुरःसरराजदर्शनादिन्यायविरोधादुपेश्यम् । तेनैव 'कवीन्द्राः कल्पन्ते खयमपि विरिश्चिप्रभृतयः' इत्यानन्दलहायुपटम्भेन चतुर्मुखपरत्वमुपक्षिप्य 'केतकीकुसुम-' इत्यादिना 'या ब्रह्माच्युतशंकरप्रगतिभिः' इत्यादिना च दूषितम् । तत्तुच्छम् । 'भवव्रतधरा चे च ये च तान्समनुव्रताः' इत्यादिभागवतप्रामाण्येन गजाननस्य नमस्कारान त्वशापदानात् । या ब्रह्माच्युतशंकरप्रभृतिभिः' इति । 'सय सुरैः सेविता' इति ब्रह्मशकरापेक्षया प्राधान्ये विनायकापेक्षया तस्य मुलसिलूत्वाचेति ग्रन्थगौरवभिया विरम्बत इालम् ॥ १॥ नान्दीलक्षण तु-- यत्राष्टभिवादशभिः' इत्यादि दशरूपकादिषु स्फुटम् । नाटकलक्षण च-चीरशारयोरेकः प्रधान यत्र बर्यते । प्रख्यातनायकोपेत नाटक तदुदाहृतम् ॥' इति । यद्यपि करुणरस एवास्सिनाटके प्रधानमिति सर्वजनीन सूचितम् , मरणस्य प्रसक्तिपूर्वक प्रतिषेधो नाटकप्रतिपाद्य इति सूचयता नान्दीस्थामृतपदेन करण एवासिन्नाटके प्रधान इति, तथापि वीरशृङ्गारौ प्रायिकौ इत्युक्ते न दोष इत्याहुः । पूर्वरजलक्षण तु--'यन्नाट्यबतुन' पूर्व रविघ्नोपशान्तये । कुशीलवा. प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥' इति । प्रस्तावनालक्षणं तु----सूत्रधारो नटी ते मारिष वा विदूवक्रम् । खकार्यप्रस्तुताक्षेपिचित्रोक्ल्या ग्रत्तदामुखम् ॥ प्रस्तावना का तत्र स्यात्' इति । नान्द्यन्त इति । नान्याः पूर्वोकाया अन्ते समाप्तौ सूत्रधारः । प्रविश्याहेति शेष. । तदुतम्'पूर्वर विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमासूत्रयेन्नरः ।" इति । प्ररोचनां प्रस्तोतु सामाजिकावधानायाह-अद्य खलु सगवत इति । भगदतो ज्ञानशक्त्यादिगुणवतः कालप्रियानाथस्त्र कालमियानामाम्बिकाया नाथ: शिवस्तस्य । इयं च कथा पौराणिकी वेदितव्या । यात्रायामुत्राचे आर्याः पूज्या मिश्रा ज्ञानिनस्तथाविधान्विज्ञापयामि । एवं वक्ष्यमाणप्रकारेण अत्रभवन्तः पूज्या यूयम् । 'अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थी' इत्युक्तेः । यहा अत्रास्सिनगरे भवन्तः । थूयमित्यर्थः । विदाकुर्वन्तु । 'विदाकुर्वन्नित्यन्यतरस्याम्' इति सूत्रा“शिष्टोऽय शब्दः । यात्राथामिति काल उक्तः । अत्रेति देश उक्तः । 'निर्देशो देशकालयो.' इत्युक्तेः । अस्ति खल्विति । काश्यपः कदयपगोत्रोद्भवः । ऋष्यणप्रत्ययः । 'काश्यपः कश्यपो भवति' इति सर्वश्तया श्रुतिप्रसिद्ध कश्यपवश्यः । श्रीकण्ट शति पद शब्दः लाञ्छनं यस्य स तथोक्तः । श्रीकण्ठनामक इत्यर्थः । 'द्वादशेऽहनि पिता नाम कुर्यात्' इति पैतृक नामवेयमिदम् । पदवाक्यप्रमाणज्ञः । व्याकरणन्यायमीमांसापरिज्ञातेत्यर्थः । भवभूतिर्नाम भवभूतिरिति प्रतिद्धनामवान् । एतत्कृत'साम्वा पुनातु भवभूतिपवित्रमूर्तिः' इति श्लोकश्रवणसंतुष्टो राजा भवभूतिरित्येनं