पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
तृतीयोऽङ्कः ।

 सीता--भअवदि तमसे, अयं दाव ईरिसो जादो दे उण पा आमामि एत्तिएण कालेण कुसलवा कीरिसा संयुत्तेत्ति ।

 तमसा - यादृशोऽयं तादृशौ तावपि ।

 सीता-ईरिसंम्हि मन्दभाइणी जाए ण केवलं अजउत्तविरहो पुत्तविरहो वि।

 तमसा--भवितव्यतेयमीदृशी।

 सीता-किंवा मए पसूदाए जेण एआरिसं मह पुत्तआणं ईसिविरलधवलदसणकुम्हलुज्जलं अणुबद्धमुद्धकाअलीविहसिदं णिचुज्जलं मुहपुण्डरीअजुअलं ण परिचुम्बि अजउत्तण ।

 तमसा-अस्तु देवताप्रसादात् ।

 सीता-भअवदि तमसे, एदिणा अवच्चसंसुमरणेण उस्ससिदपण्हुदत्थणी दाणि वच्चाणं पिदुणो संणिहाणेण खणमेत संसारिणी संयुत्तम्हि ।

 तमसा-किमत्रोच्यते । प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य । परं चैतदन्योन्यसंश्लेषणं पिलोः ।


 १. भगवति तमसे, अयं तावदीदृशो जातः । तौ पुनर्न जानाम्येतावता कालेन कुशलचौ कीदृशौ संवृत्ताविति ।

 २. ईदृश्यस्मि मन्दभागिनी यस्याः न केवलमार्यपुत्रविरहः पुत्रविरहोऽपि ।

 ३. किंवा मया प्रसूतया धेनैतादृशं मम पुत्रकयोरीषद्विरलधबलशनकुडालोज्ज्वलमनुबद्धमुग्धकाकलीविहसितं नित्योज्ज्वलं मुखपुण्डरीकयुगलं न परिचुम्बितनार्यपुत्रेण ।

 ४. भगवति तमसे, एतेनापत्यसंस्मरणेनोच्छसितप्रस्तुतस्तनी इदानी वत्सयो। पितुः संनिधानेन क्षणमानं संसारिणी संवृत्तासि ।


उपचयवति पुष्करे शुण्डाने बासितस्य संजातवासस्य पयसः जलस्य गण्डूषसंक्रान्तयः। लीलोत्खातमृणालकाण्डरूपकवलच्छेदेषु कवलार्धखण्डेषु । अधिकरणे सप्तमी । संपादिताः निब्यूँढाः । तत्र हि 'अच्छिद्राणि भूयासि' इति भावः । अनराकं अवकम् ॥१६॥ अनुबद्धमुग्धकाकलीबिहासित उत्पन्नसूक्ष्ममधुरास्फुटध्वनिमुग्धस्मितम् ॥ देवताप्रसाताहेवतानुग्रहात् ॥ प्रसव इति । पर्यन्तः परा कोटिः । अन्योन्यसंश्लेषणं अविना-