पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
उत्तररामचरिते

 तमसा----अयि वत्से, सर्वदेवताभ्यः प्रकृष्टतमगैश्चर्य मन्दाकिन्याः । तकिमिति विशङ्कसे।

 सीता---तदो अणुसरम्ह । (इति परिक्रामति ।)

 रामः-भगवति गोदावरि, नमस्ते ॥

 वासन्ती - (निरूप्य ।) देव, मोदख विजयिना वधूद्वितीयेन देव्याः पुत्रकेण ।

 राम:--विजयतामायुष्मान् ।

 सीता-अम्हहे, ईदिसो मे पुत्तओ संवुत्तो।

 रामः-हा देवि, दिश्या वर्धसे ।

  येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण
   व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् ।
  सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता
   यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥

 सीता--अविउत्तो दाणिं दीहाऊ इमाए सोन्हदसणाए होदु ।

 रामः -- सखि वासन्तिके, पश्य पश्य । कान्तानुवृत्तिचातुर्थमपि शिक्षितं वत्सेन ।

  लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः
   पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः ।
  सेकः शीकरिणा करेण विहितः कामं विरामे पुन-
   र्यलेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥


 १. ततोऽनुसरावः ।

 २. अहो, ईदृशो मे पुत्रकः संवृत्तः ।

 ३. अवियुक्त इदानी दीर्घायुरनया सौम्यदर्शनया भवतु ।


अयीति । प्रकृष्टमुत्कृष्टम् । अत्र प्रस्तुतोत्कर्षाभियानरूपोदाहतिरुक्ता ॥ येनेति । तरुणे वयसि यत् कल्याणं अहनापरिष्वङ्गरूपं मङ्गले तस्य भाजन पात्रं जातः ॥१५॥ लीलेति । लीलया उत्खाताः उद्धताः मृणालकाण्डा एव कवला: ग्रासाः तेषां छेदेषु अवसानेषु पुष्यद्भिः वर्धमानैः पुष्करैः यौः वासितस्य सुरमितस्य पयसः जलस्य गण्डूषसमान्तयः पयःसंबन्धिगण्डूषसंक्रमणानि संपादिताः नियूढाः। अथवा पुष्यति