पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
तृतीयोऽङ्कः ।

 रामः--अथवा कुतः प्रियतमा । नूनं संकल्पाभ्यासपाटवोयादान एष भ्रमो रामभद्रस्य।

(नेपथ्ये ।)

 अहो, महान्यमादः प्रमाद: । ('सीतादेव्याः खकरकलितैः' इत्यर्थ पठ्यते।)

 राम:- (सकरुणौत्सुक्यम् ।) किं तस्य ।

(पुनर्नेपथ्ये।)

('वध्वा सार्ध' इत्युत्तरा पम्यते ।)

 सीता--- को दाणि अभिजुज्जइ ।

 रामः---कासौ दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति । (इत्युत्तिष्ठति ।)

(प्रविश्य।)

 वासन्तिका-(संभ्रान्ता ) देव, त्वर्यतां त्वयंताम् ।

 सीता-हा, कहं मे पिअसही वासन्तिआ ।

 रामः-कथं देव्याः प्रियसखी वासन्तिका ।

 वासन्ती-देव, त्वयैतां त्वयताम् । इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य संभावयतु देव्याः पुत्रकं देवः । सीता-है। ताद जडाओ, सुण्णं तुए विणा इदं जणट्टाणम् ।

 रामः- अहह, हृदयमर्मच्छिदः खल्वमी कथोद्धाताः ।

 वासन्ती-इत इतो देवः ॥

 सीता--भैअवदि, सच्चे एव वणदेवदावि में ण पेक्खदि ।


 १. क इदानीमभियुज्यते ।

 २. हा, कथं मे प्रियसखी वासन्तिका ।

 ३. हा तात जटायो, शून्यं त्वया विनेदं जनस्थानम् ।

 ४. भगवति, सत्यमेव वनदेवतापि मां न पश्यति ।


तम्' इति सूत्रेणेतच् ॥ नूनमिति । संकल्पाभ्यासस्य स्मृतिसंतानस्य पाटव स्फूर्तिः तदेव उपादान कारण यस्य तथोक्तः प्रमः सीता स्पृष्टवतीत्याकारकान्यथाज्ञानम् ॥ अहहेति । हृदयमर्माणि छिन्दन्तीति विग्रहः । कथोद्धाताः पुरावृत्तोपन्यासा:॥