पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
उत्तररामचरिते

(ततः प्रविशति भूम्यां निपतितः सास्त्रया सीतया स्पृश्यमानः साहादोच्छवासो रामः।)

 सीता- (किंचित्सद्दर्षम् ।) जाणे उण पञ्चाअदं विअ जीवि तेल्लोकस्स ।

 रामः- हन्त भोः, किमेतत् ।

  आश्च्योतनं तु हरिचन्दनपल्लवानां
   निष्पीडितेन्दुकरकन्दलजो नु सेकः ।
  आतप्तजीवितपुनः परितर्पणोऽयं
   संजीवनौषधिरसो हृदि नु असक्तः ॥ ११ ॥

अपि च ।

  स्पर्शः पुरा परिचितो नियतं स एवं
   संजीवनश्च मनसः परितोषणश्च ।
  संतापजां सपदि यः परिहत्य मूर्छा-
   मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥

 सीता-ससाध्वसकरुणमुपसृत्य ।) ऐत्तिसं एक दाणिं मह बहुदरम् ।

 रामः - (उपविश्य ।) न खलु वत्सलया देव्याभ्युपपन्नोऽस्मि ।

 सीता--हंदी हद्धी । किंति अजउत्तो मं णिन्दिस्मादि ।

 राय:---भवतु । पश्यामि ।


 १. जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य ।

 २. एतावदेवेदानी मन बहुतरम् ।

 ३. हा धिक् हा विक् । किमित्यार्यपुत्रो मां निन्दिष्यति ।


आदादः आनन्दः, उच्छासः श्वाससंचारः, ताभ्यां सहितं यथा तथा ॥ जान इति । प्रत्यागतं पुनरागतम् । प्रयाणामपि लोकानां राममयजीवितत्वात् रामजीवने तजीबनामिति भावः । तदुक्तम्- 'रामो रामो राम इति प्रजानामभवनकथाः । रामभूत जगदभूद्रामे राज्य प्रशासति ॥ इति ॥ आथ्योतनमिति । हरिचन्दनपल्लवाना आक्ष्योतने नु कल्पतरुकिसलयरसद्धरणावीकरता किम् । कन्दलजः अङ्गुरजः ॥११॥ 'स्पर्श इति । संजीवनश्च प्राणधारणहेतुभूतथ परितोषणश्च आहादजनकश्च मूच्छी प्रशाशून्यता आनन्दनेन जडतां आनन्दाधिक्यप्रयुक्तप्रज्ञाशून्यता आतनोति आ समन्तात् विस्तारयति ॥ १२॥ एतावदेव मत्पर्शे पुरा परिचितत्यकथननेथ । इदानी वियोगसमये ॥ वत्सलया प्रीतिमल्या मदीयदोषं सहमानया वा । अभ्युपमसोऽस्मि अनुगृहीतोऽस्मि । इद इएजनातिसंधानात्मकमतिबलं नाम संध्या सुक्तम् ॥