पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
तृतीयोऽङ्कः ।

 सीता--( समेत्रमन् । कतिचित्पदानि गन्दा) अजउत्त. परित्ताहि परिचाहि मह पुत्तमम् । (विचिन्त्य) हद्धी हद्धी। ताई एव चिरपरिहदाई अक्खराइं पञ्चवटीदेसण में मन्दभाइगि अनुबन्धन्ति । हा अजउत्त । (इति मूर्च्छति ।)

(प्रविश्य।)

 तमसा- समाश्वसिहि समाश्वसिहि ।

(नेपथ्ये।)

 विमानराज, अत्रैव स्थीयताम् ।

 सीता---(समावसोलासम् ।) अम्हहे, जलभरभरिअमेहमन्थरस्थणिअगम्भीरमंसलो कुदो णु भारईणिग्योसो भरन्तकण्णविवर में वि मन्दमाइणि झत्ति उस्सुआवेइ ।

 तमसा-(सलितालम् ।) अयि बरसे,

  अपरिस्फुटनिकाणे कुतस्त्वेऽपि त्वमीहशी।
  स्तनयित्नोर्मयूरीव चकितोत्कण्ठित स्थिता ॥ ७ ॥

 सीता-भैअचदि, किं भणासि अपरिप्फुडेत्ति । सरसंजोएण पत्रहिजाणामि णं अज्जउत्तेण एव एदं वाहरिदम् ।


 १. आर्यपुत्र, परिचायख परित्रायख मम पुत्रकम् । हा धिकहा धिक् । नान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मा भन्दभागिनीमनुबन्नन्ति । हा आर्यपुत्र ।

 २. अहो, जलमर भरितमेघमन्धरस्तभितगम्भीरमांसलः कुतो नु भारतीनिर्घोषो नियमाणकर्णविवरा मामपि मन्दभागिनी शटित्युत्सुकापयति ।

 ३. भगवति, किं भणस्वपरिस्फुटेति । स्वरसंयोगेन प्रत्यभिजानामि नन्चार्यपुत्रेणैवैतबाहृतम् ।


खकराभ्यां दत्तारेत्यर्थः । वध्वा साबै स्त्रिया सह । उद्दामेन उत्कटेन लंनिपत्य खथमापत्य । अभियुक्तः प्रत्यथितया संगतः ॥६॥ आर्यपुत्रेति । परित्रायत्वेति । एष परकारिजनात् भीतिरूप उद्वेग उक्तः । तानीति । अक्षराणि आर्यपुत्रेति वर्णाः । अनुबध्नन्ति अनुसरन्ति । मन्दभागिनी अल्पपुण्य फलाम् ॥ जलेति । मांसलः स्फीतः । भारतीनिर्घोषः वचारणध्वनिः । उत्सुकापयात उत्कण्ठितां करोति ॥ खरसंयोगेन