पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
उत्तररामचरिते

 मुरला---इयं हि सा

  किसलयमिव मुन्धं बन्धनाद्विप्रलून
   हृदयकमलशोषी दारुणो दीर्घशोकः ।
  ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
   शरदिज इव धर्मः केतकीगर्भपत्रम् ॥५॥

(इति परिक्रम्ब निष्वान्ते)

इति शुद्धविष्कम्भः।


(नेपथ्ये ।)

जात जात।

(ततः प्रविशति पुष्पापचययना सकरुणौत्सुक्धमाकर्णयन्ती सीता)

 सीता अम्हहे, जाणामि पिअसही वासन्दी बाहरदित्ति ।

(पुनर्नेपथ्ये ।)

  सीतादेव्या स्वकरकलितैः सल्लकीपल्लवा…-
  रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् ।

 सीता - कि तस्स।

(पुनर्नेपथ्ये ।)

  वध्दा सार्ध पयसि बिहरन्सोऽयमन्येन दर्पा-
   दुद्दामेन द्विरदपतिना संनिपत्याभियुक्तः ॥ ६॥

 १. अहो, जानामि प्रियसी वासन्ती व्याहरतीति

 २. किं तस्य ।

पादिरूपा ॥ ४॥ किसलयमिति । परिपाण्डु उक्तरीत्या अतिम्लानत्वेऽपि लावगाविरोधिपाण्डतोला । ग्रीष्मविरहतापचोरयनेव विशेषः । यत् श्रीष्मस्य लावण्यनाशकखम् , विरहस्य तु तदभाव इति । तथा च कालिदासः---'समस्तापः कार्म मनसिजनिदाघप्रसरयोर्नतु ग्रीष्मस्यैवं सुभगदपराद्ध युदतिषु इति । एवं सुभगं न । एवं लावण्यापरित्यागेन रमणीयं न भवतीत्यर्थः । तथाह भगवान वाल्मीकि:-'ज्योत्ला तुषारमलिना पौर्णमास्था हि लक्ष्मण । सीतेव चातपश्यामा दृश्यते न च शोभते ॥' इति । श्रीमसातपश्यामेति लावण्यनाशकत्वम् । क्षामं कृशं ग्लपयति म्लान करोति । शरदिजः शरत्कालजः। 'प्रावृद्ध शरत्' इत्यादिसूत्रेणालुक् । अत्र लिझाद यूहनरूपं अनुमानं नाम संध्यगमुक्तम् ॥५॥ शुद्धविष्कम्भ इति । संस्कृतात्मकविष्कम्भ इत्यर्थः । विष्कम्भखरूपं तु.---'वृत्तवर्तिक्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्र प्रयोजितः ॥' इति । केबलसंस्कृतशयः शुद्ध इति ॥ व्याहरति वदति ॥ सीतेति । स्वकरकलितैः