पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
तृतीयोऽङ्कः ।

 मुरला--सुष्टु चिन्तितं भगवत्या भागीरथ्या । राजनीतिस्थितस्यास्य खल तैश्च तैश्च जगतामाभ्युदयिकैः कार्यातस्य रामभद्रस्य नियता- श्चित्तविक्षेपाः । अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति । कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात् ।

 तमसा-भगवत्या भागीरथ्या 'वत्से देवयजनसंभबे सीते, अद्य खल्वायुप्मतोः कुशलबयोदशस्य जन्मवत्सरस्य संख्यामङ्गलग्र- न्थिरभिवर्तते । तदात्मनः पुरामश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तापचितैः पुप्पैरुपतिष्ठख । न त्वामवनिष्ठचर्तिनीमस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत माः' इति । अहमप्याज्ञापिता 'तमसे, स्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमेवास्याः प्रत्यनन्तरीभव' इति । साहमधुना यथादिष्टमनुतिष्ठामि ।

 मुरला-अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । रामभद्रोऽप्यागत एवेति तर्कयामि ।

 तमसा----तदियं गोदावरीहदान्निर्गत्य

  परिपाण्डुदुर्बलकपोलसुन्दरं
   दधती विलोलकबरीकमाननम् ।
  करुणस्य मूर्तिरथवा शरीरिणी
   विरहव्यथेव बनमेति जानकी ॥४॥


संध्यामुक्तम् । सुष्ठिति । राजनीतिस्थितस्य क्षत्रिवोचितराज्यपरिपालनात्मकधमैनिष्टस्य । अभ्युदयाय भवन्तीलाभ्युदनिकानि इति विग्रहः । तैः आम्युदयिकैः । चिसविक्षेपाः हृदचतोदाः । अव्यग्रस्य व्यापारान्तरशन्यस्य । अनर्थः तदुःखहेतुः । एष तत्वार्थानुकीर्तनरूपो मार्ग उक्तः ॥ द्वादशस्य जन्मवत्सरस्य संख्यामइलप्रन्थिरभिवर्तते संख्यापूर्तिहेतुकमङ्गलग्रन्थिः । वत्सरे वत्सरे शिशूनां जन्मनक्षत्र शान्त्युसचं कृत्वा मालार्थ करे पटसूत्रादिना स्त्रियो ग्रन्थि कुर्वन्ति । स तु करे वलयरूपेण तिप्रतीत्युपदेशः । मानवस्थ मनुसंवन्धिनः। प्रसवितार जनकम् । अपहृतपाप्मान निरस्तसमस्ताविधादिदोषगन्धम् । देवं जगत्दृष्टयादिलीलाशालिनम् । अत्र 'एष सर्वेभ्यः पाप्मभ्य उदेति' इत्यन्तरादित्यविच्चाप्रत्यभिज्ञापिता । तत्र च कप्यासश्रुत्या नारायण एवं प्रतिपाद्य इति स्पष्टमेव । उपतिष्ठख सेवस्त्र । अत इति । प्रत्खनन्तरीभव अनुचरीभव ॥ रामभद्र इति । तयामि अनुमिनोमि ॥ परिपाण्डिति। करणस्य इष्टवियोगजन्यदुःखातिशयस्य मूर्तिः आकारो वा । विरहव्यथा विरहजन्यसंता-