पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
उत्तररामचरिते

 अपि च

  एते ते कुहरेषु गद्दनदगोदावरीवारयो
   मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः ।
  अन्योन्यप्रतिघातसंकुलचलत्कल्लोलकोलाहलै-
   रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः ।। ३०॥

( इति निष्कान्ताः सर्वे ।)

द्वितीयोऽङ्कः।


एषु सन्तीति तद्वन्तः कीत्रकाः तेषां रन्ध्रदतो वेणुविशेषाणां स्तम्बाः ऋाण्डाः तेषामाधम्बरः संत्रमः तेन मूकानि जोषमासीनानि मौकलिकुलानि यस्य स तथोक्तः । कोबाभिधोऽयं तन्नामकोऽयं गिरिः । प्रचलाकिनां मयूराणां रोहिणतरवः हरिचन्दन वृक्षाः कुम्भीनसाः सपीः रहिन्ति वेपन्ते। 'वेल्ल चलने' ॥२९॥ एत इति । कुहरेषु गुहासु गद्गद यथा तथा नदन्ति शब्दवन्ति गोदावरीवारीणि येषु तथोक्ता । शिखराम मौलिः । पर्वताम्र शिखरमिति इह भेदः । क्षोणीमृतः पर्वताः दाक्षिणा: दक्षिगदिशावर्तिनः एते ते पूर्व भवता इटाः । अन्योन्यप्रतिधातेन परस्परप्रत्यास्फालनेन संकुलाः निबिडाः चलन्तः कहोला: तरङ्गाः तेषां कोलाहलैः कलकलैः उत्तालाः उत्वशाः सरित्संगमाः गदीसंगमाः ॥ ३०॥

  वाधूलवंशजनुषो भूसारजवीरराघवार्यस्य ।
  उत्तररामचरित्रव्याख्यायामवसितो द्वितीयोऽङ्कः॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पशिनीसमाख्यायामुत्तररामचरितव्याख्यायां द्वितीयोऽङ्कः।