पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
उत्तररामचरिते

 शम्बूकः-तदलमेभिर्दुरासदैः । अथैतानि मदकलमयूरकण्ठकोमलच्छविमिरवकीर्णानि पर्यन्तैरविरलनिविष्टनीलबहुलच्छायातरुषण्डमण्डिताः न्यसंभ्रान्तविविधमृगसूधानि पश्यतु महाभागः प्रशान्तगम्भीराणि श्वापदकुलशरण्यानि महारण्यानि।

  इह समदशकुन्ताक्रान्तवानीरमुक्त-
   प्रसवसुरभिशीतस्वच्छतोया वहन्ति ।
  फलभरपरिणामश्यामजम्धूनि कुञ्ज-
   स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ २० ॥

अपि च ।

  दधति कुहरभाजामत्र मकसूना-
   मनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
  शिशिरकटुकषायः स्त्यायते सल्लकीना-
   मिभदलितविकीर्णग्रन्थिनियन्दगन्धः ॥ २१ ॥

 राम-(सवापरतम्भम् ।) भद्र, शिवास्ते पन्थानो देवयानाः । प्रलीयस्व पुण्येभ्यो लोकेभ्यः ।

 शम्बका-यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाय शाश्वतं पदमनुप्रविशामि । (इति निष्क्रान्तः ।)


अपोहनीयदुःखवतः पुषस्य किमपि विलक्षणं द्रव्यं भव्यवस्तु । 'द्रव्य च भव्ये इयुनुशासनम् । यता सौख्यरिति इत्थभूतलक्षणे तृतीया । तथा च सौख्यः विशिष्टः सुखितः नियः इष्टः यः जनः यस्य न किंचिदपि कुर्वाणः खरूशतिरेकिव्यापारलेशशून्यः सन् दाखानि अपोहति तदित्यादि पूर्ववत् । दु:खनिवृत्तिहेतुव्यापारलेशशून्यः सन्नपि स्वीयमसनिलिरायः यः खरूपेणैव बहुःखनिवृत्ति प्रति कारण तं प्रति तस्य निस्तुलभव्यद्रव्यत्वमिति भावः । एवं चाह सीताविषये किचित्कारलेशशून्योऽपि सुखितः रान तहःखतिवर्तक इति कान्तारगमनं युक्तमेवेति हृदयस्थितोऽधः ॥१९॥ अथेति । पर्यन्तैः अभयर्णप्रदेशैः । छायाप्रधानाः तरचः छाचातरयः । प्रशान्तानि अजुद्वेगजननाति । इहेति । शकुन्ताः पक्षिणः । वानीराः वेतसविशेषाः । मुखराणि शब्दवन्ति भूरीणि सोतांति यासां ताः॥२०॥ दधतीति । कुहरभाजांगुहावर्तिनां भाकसूनां ऋक्षाणां अनुरसितेन अनुरणनेन गुरुणि महान्ति अम्बूकतानि निष्ठीवनशब्दानि स्त्यानं वृद्धि वैपुल्य या दधति भजन्ति । निष्यन्दः खरसद्रवः । स्वायते वर्धते विसरति वा॥२१॥ देधयानाः देवयामनामकाः । ते च 'अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम्' इत्युकाः। लोकेभ्यः-