पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
उत्तररामचरिते

 दुर्मुखः—(उपसृत्व ।) 'जेदु देव्यो ।

 रामः-ब्रूहि यदुपलब्धम् ।

 दुर्मुखः-उवदुवन्ति देवं पौरजाणपदा जहा विसुमरिदा अम्हेमहाराअं दसरहं रामदेव्वेणेत्ति ॥

 रामः---अर्थवाद एवैषः । दोषं तु मे कथंचित्कथय येन प्रतिविधीयते ।

 दुर्मुखः--(सास्रम् ।) सुणादु महाराओ। (कर्णे ।) एवं विज । इति।

 रामः-अहह, अतितीवोऽयं वाग्वनः । (इति सूर्च्छति ।)

 दुर्मुखः-आससदु देव्वो।

 रामः-(आश्वस्य ।)

  हा हा धिक्परगृहवासदूषणं य-
   द्वैदेह्याः प्रशमितमद्भुतैरुपायैः ।


 १. जयतु देवः।

 २. उपस्तुवन्ति देवं पौरजानपदा यथा विस्तारिता वयं महाराज दशरथं रामदेवेनेति ।

 ३. शृणोतु महाराजः । एचमिव ।

 ४. आश्वसितु देवः ।


इति वाक्य वेदितव्यम् । केचित्तु आवरणात्ययात्प्रतियन्धकनिवृत्तेरिति व्याचक्षते। प्रेम्ण उत्कृष्टत्व च परकीयावश्योपपत्यायविषयकलम् । तस्य समानुषस्य दाम्पत्यस्य । 'समानुष तु दाम्पत्यम्' इत्यभिधानात् । इति प्राच आहुः । अत एवैतद्रिकृतिभूतदाम्पत्सार्थकमनिच्छितिशब्दस्य द्रविडभाषाप्रतिद्धिरपि । अन्ये तु 'प्रकरणानुगुण्याद्विशेषणस्वारस्यात्तच्छन्देन दाम्पत्ये लब्धे सुमानुषस्यति तद्विशेषणतया योजनीयम् । शोभनो मानुषो येन' इत्याहुः । केचित्तु 'सुमानुषस्य सौजन्यस्य' इत्याहुः । कथमपि सर्वप्रकारेणापि तत्प्रसिद्धमेक मुख्च भद्रं क्षेम प्राय॑ते प्रकर्षण वाच्यते । अभिलष्यते वा । हि यस्मात्सुमानुषस्य भद्रमेकं प्रार्थ्यते तस्मात् सैव रणरणकदायिनीत्यादिपूबैणान्वयः । अनर्थशङ्कीनि बन्धुभित्रहृदयानीति न्यायेनेति भावः । प्रेमसारे स्थितमित्यनेन मधुकटाहनिक्षिप्तरसालफलसादृश्यं व्यज्यते । अत्र फलविषयकोसुक्यप्रतिपादनादारम्भ उक्तः । तदुत्तम्'औत्सुक्यसानमारम्भः फललाभाय भूयसे' इति ॥३९॥ कर्णे एचमिवेति । 'अर्थस्त्वेकेन विज्ञेयः पश्चाज्ज्ञात्वा प्रसङ्गतः । कर्णे एवमिवेत्युक्त्वा काव्यबन्धे प्रयुज्यते ॥' इत्युक्तत्वात् ॥ हा हेति । परग्रहवास