पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
प्रथमोऽङ्कः।

 रामः----वत्स लक्ष्मण ।

 लक्ष्मण:- एषोऽस्मि।

 रामः-वत्स, अचिरादेव संपादनीयो दौहृद इति संप्रत्येव गुरुमिः संदिष्टम् । तदस्खलितसंपातं रथमुपस्थापय ।

 सीता-अज्जउत्त, तुझेहिं वि आअन्दव्वम् ।

 राम:----अतिकठिनहृदये, एतदपि वक्तव्यम् ।

 सीता-तेण हि पिअं मे पिझं मे ।

 लक्ष्मणः यदाज्ञापयत्यार्यः । (इति निष्कान्तः ।)

 रामः-प्रिये, वातायनोपकण्ठे संविष्टा भव ।

 सीता-एवं होदु । ओहरिदम्हि परिस्समणिहाए ।

 रामः तेन हि निरन्तरमवलम्बस मामनुगमनाय ।

  जीवयन्निव ससाध्वसश्रमस्वेदविन्दुरधिकण्ठमर्प्यताम् ।
  बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३४ ॥

 (तथा कारयन्सानन्दम् ।) प्रिये, किमेतत् ।

  विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
   प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।


 १. आर्यपुत्र, युष्मामिरप्यागन्तव्यम् ।

 २. तेन हि प्रियं मे प्रियं मे ।

 ३. एवं भवतु । अपहृतास्मि परिश्रमनिद्रया।


विकाराया इति वा ॥वत्स, अचिरेत्यादि । एष गूढप्रकाशनादुद्भेदः॥ जीवयन्निति । साध्वसं भयम् । अधिकण्ठम् । कण्ठ इत्यर्थः । इन्दोरिमे ऐन्दवाः। चन्द्रमणिश्चन्द्रकान्तशिला । जीवयन्नयतामिवेलन्वनः । इचशब्द ईषदर्थंकः । जीवयन्निति च 'लक्षणहेलोः' इति-शतृ । तथा च मत्संजीवनफलक यदीषदर्पण तत्कर्म क्रियतामित्यर्थः । अथवा एतद्विरहे 'न जीवेयं क्षणमपि' इत्युक्तम् । अत्र ऐन्दवेत्यादिना सादृश्यमुक्त्वा जीवयनिति विशेषस्योक्तः व्यतिरेकालंकारः । 'व्यतिरेको विशेषश्चेटुपमानोपमेययोः' इति ॥ ३४ ॥ तथा कारयनिति । 'सहजलज्जाजडदृशः' इति वक्ष्यमाणरीया लज्जयाविष्टायां तस्यां खयं तथा कारचन्नित्यर्थः । पूर्वोक्तश्रमवशाच स्वयमेव तथा कारयतीत्युकम् ॥ विनिश्चेतुमिति । अत्रत्यसुखदुःखशब्दौ प्रियाप्रियमित्रशत्रुसंश्लेषादिजन्यमानससुखदुःखपरौ शारीरसुखदुःखमदविषविसर्पयोः पृथग्ग्रहणात् । सुखदुःखयोः शारीरमानसत्वविभागस्तु 'कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् इति सूत्रतयाख्या-

 उ० रा० ४