पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
उत्तररामचरिते

 सीता-वच्छ, एसो सो कुसुमिदकदम्बताण्डविअबंहिणो किंणामहेओ गिरी। जत्थ अणुभावसोहगमेत्तपरिसेससुन्दरसिरी मुच्छन्दो तुए परुष्णेण ओलम्बिओ तरअले अजउत्तो आलिहिदो।

 लक्ष्मण:-

  सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मि-
   नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः ।

 आर्येणास्मिन्

 राम:-

   विरम विरमातःपरं न क्षमोऽस्मि
  प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः ॥ ३३ ॥

 लक्ष्मण:--अतःपरमार्थस्य तत्रभवतां राक्षसानां चापरिसंख्यान्युत्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि विश्राम्यतामिति ।

 सीता--अजउत्त, एदिणा चित्तदसणेण पच्चुप्पण्णदोहलाए मए विण्णावणिज अस्थि ।

 राम:- नन्वाज्ञापय ।

 सीता-जाणे पुणोवि पसष्णगम्भीरासु वणराईसु विहरिज पवित्तणिम्मलसिसिरसलिलं भअवदि भाईरहिं ओगाहिस्सं ति ।


 १. वत्स, एष स कुसुमितकदम्बताण्डवितवर्हिणः किंनामधेयो गिरिः । यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरीद्र्छस्त्वया प्ररुदितेनावलम्बितस्तस्तल आर्यपुत्र आलिखितः।

 २. आर्यपुत्र, एतेन चिनदर्शनेन प्रत्युत्पन्नदोहलाया मम विज्ञापनीयमस्ति ।

 ३. जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहत्य पवित्रनिर्मलशिशिरसलिलां भगवती भागीरथीं अवगाहिष्य इति ।


अवलम्बित्तः पतन् यथा धारित इति ॥ शैल(सोऽयं) इति । ककुभा वृक्षविशेषास्तेषां पुष्पैः सुरभिः । 'पुष्पमूलेषु बहुलम् इति लुप् । विप्रयोग: वियोगः । प्रत्यावृत्तः पुनरागतः ॥३३॥ अपरिसंख्यानि परिसंख्या निषेधः ।अवधिरिति यावत् । तदहितानि संख्याशल्यानीति वा ॥ प्रत्युत्पन्नदोहलाचाः। उत्पन्नाभिलाषाया इत्यर्थः । उत्पन्नमनो