पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
उत्तररामचरिते

 लक्ष्मण:--(स्वगतम् ।) भवतु । आक्षिपामि । (चित्र विलोक्य प्रकाशम्।) अर्थतन्मन्वन्तरपुराणस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम् ।

 सीता--हा ताद, शिब्बूढो दे अवञ्चसिणेहो ।

 राम: हा तात काश्यप शकुन्तराज, क नु खलु पुनस्त्वादशस्य महतस्तीर्थभूतस्य साधोः संभवः । लक्ष्मण:-अयमसौ जनस्थानस्य पश्चिमतः कुञ्जवान्नाम पर्वतो दनुकवन्धाधिष्ठितो दण्डकारण्यभागः । तदिदममुण्य परिसरे मतङ्गाश्रमपदम् । तत्र श्रमणी नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसरः। सीता-जत्थ किल अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्ककण्ठं परुणणं आसि ।

 रामः-देवि, परं रमणीयमेतत्सरः।

  एतस्मिन्मदकलमल्लिकाक्षपक्ष-
   व्याधूतस्फुरदुरुदण्डपुण्डरीकाः।


 १. हा तात, नियूंढस्तेऽपत्यस्नेहः ।

 २. यत्र किलार्यपुत्रेण विच्छिन्नामरेधीरत्वं प्रमुक्तकण्ठं प्ररुदितमासीत् ।


वर्तनेन पूर्वोक्तं विस्मारयामि ॥ अथैतदिति । अन्यो मनुमन्वन्तरम् । मयूरन्यसकादित्वात्समासः। मन्वन्तरात्पुराणस्येति विग्रहः । सुम्सुपेति समासः । तातजटायुषः । पितृसखत्वात्तातपदव्यपदेशः । चरित्र वृत्तम् । विक्रमः शौर्यम् । उदाहरणम् । सदृशचित्रलेखनमिति भावः ॥ हा तातेति । काश्यपः कश्यपपुत्रः। तीर्थभूतस्य हितोपदेष्टुः॥ एलस्सिन्नित्ति । मदेन कलं कूजितं येषां ते तथा ताः । तथाविधानां मल्लिकाक्षाणां हसविशेषाणां पर्गरद्भिाधूताः कम्पिताः स्फुरन्त उरवो दण्डा येषां तानि पुण्डरीकाणि येषु ते तथोकाः । कुवलयिनश्च विभागाःप्रदेशा बापाम्पसः परिपतनोगमयोरन्तराले मया संदृष्टाः । निरन्तरं दृष्टा इत्यर्थः । तथा कुवलयिन इत्यत्र प्रशंसायाँ मापा प्रशस्तकुचलययुक्ता इत्यर्थलाभेन रात्रौ दृष्टा इति सूयते । केन्नित्तु-मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीका विभागा बाध्याम्भःपरिपतनोमान्सराले कुवलपिनो दृष्टा इत्यन्वयमुक्त्वा कापाम्भ:प्रसरणमलिनीकृतपुण्डरीकाः कुवलयवन्तो दृष्टा इत्य थैमाहुः । परे तु-मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः कुवलयिनश्च विभागाः । विभज्यन्त इति विभागाः । परस्परसंकीर्ण प्रदेशा बापाम्भापरिपतनोगमान्तराले संदृष्टा एकीकृत्य दृष्टाः । समित्येकीकारे । अविभागोम दृष्टा इत्याहुः । इतरे तु-'ननु रमणीयमेतत्पद्मसरः इत्युक्त त्वया तत्कश्चनुपपद्यते विरहोद्दीपककलकूजितयुक्तहंसाधिष्ठितपुण्डरीकयुक्तस्य सरसो द्रमशक्यत्वादित्यत्राह-एतस्मिन्मदकलेति । मत् अकलेति पदच्छेदः । मदिति पदम्येकवचनम् । पृथक्पदं समस्तं वा । मन्मन्निमित्तं